________________
न शोमन, अतिकण्यने दि ग्रणो मारतरं दोषमारहति, वषा अतिमाधुनिन्दा च भवतां न भेयसे इति गापार्थः ॥ १३ ॥ तत्वेण अणूसिट्ठा ते, अपडिलेण जाणया । न एस जियप मग्गे, असमिक्खा वदी किती ॥ १४ ॥
व्याख्या-तधेन' परमार्थन यपास्थितार्थप्ररूपणया ['ते' ] गोपालरूमतीया पोटिकाम 'अनुशासिता ' शिक्षा | | प्राहिताः। कथम्भूतेन साधुना ? ' अप्रतिक्षेन' बदपि समर्थनी यमित्येवं प्रतिक्षारहितेन, पुनः कीदृशेन ? 'जानता' हेयोपादेयार्थपरिच्छेदकेन । कथं अनुशासिता ? इत्याह-'न एस निपए मग्गे' एष मंदीयो मार्गों न नियमो-न शुक्तिसङ्गत:-अयुक्त इत्यर्थः । कथं ? यदस्मानुहियोक्त- यश्य गृहस्थकल्पाः' तेषा ( 1 भवता )मसमीक्ष्यामिहिता अपर्यालोच्योक्तैमा वाग्, तथा 'कति: 'करणमपि मरदीय कम्पमपि असमीश्चितपत्र-प्रनालोचिउमेव असम्बदमेवेति । गाथाः ॥ १४ ॥ रतदेव दृष्टान्तेनाहपरिसा भो ! वई एसा, अग्गवेणुव करिसिता। मिहिणो अभिह सेयं, अँजिउंउ भिक्खुणं ॥१५॥
व्यारूपा-भो पादिन 1 येयमीदृशा वार, यथा-पतिना म्लानस्थानीय न वेपमित्येषा अग्रे वनुषन्' वंशयकविता 'तन्वी' दुर्गलेत्यर्थः, युक्ति न क्षमते । केप वाग ? यसवतोव्यते-ग्लानस्य गृहिणा जानीतमाहार योग्य कल्पते, परं यतेने यतिना आनी करपते, इत्येषा पाच अयुता, वयं तु एवं मा-गृहिणा आनीतपुरमग म्लानस्य अमरनी, साधुना.