________________
कार्यकरणावि समनुप्रानीपात्-अकार्यकरणं न प्रतिपद्यते, वशा नै लीमिः मार्द्ध ग्रामादौ विहरेत्-न तामिः साई मिविकासनो भवेत् । एवं सीसङ्गवनेनात्मा सर्वापारपानेम्या सुरक्षितो भवतीति माथार्थः ॥५॥ आमंतिय ओलविया,भिक्खं आयता निमंतंति । एताणि चेव से जाणे, सहाणि विरूवरूवाणि ॥६॥
व्याख्या-त्रियः साधुमामन्त्रयन्ति, पथाहमकवेलायामागमिष्यामि, इत्येवं सङ्केतं प्राइयित्वा, ओसविपत्ति संस्थाप्प-उच्चावचैविधम्मजनरालापेर्विश्चास्य आत्मोपभोगाय साधुं निमन्त्रयन्ति । यदि चा साधोर्भयापहरणार्थ कथयन्ति, नहि मभ स्त्वया कापि का विधेषा, नरसंमतयेहागतास्मि, स्वपा निभीकन भाज्य, इत्यादिषचोमिश्रिम्ममुत्पादपन्ति, तय पत्किचिलघु वा महद्वा कार्यमुत्पद्यते तत्राई नियोजनीया, सबै साधयिष्यामि । एवं प्रलोभयन्ति, स साक्गततयो भिक्षुरेतान् विरूपरूपान् शब्दादीन् विषयान् परिक्षया जानीजायते शब्दादयो विषयाः दुर्गतिगमनैकहेतवा, इत्येवमयपुष्य प्रत्याख्यानपरिक्षया परिहरेदिति माथार्थः ॥ ६ ॥ तथामणवंधणेहिं गहि, कल्लुणविणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणक्यंति भिन्नकहाहि ॥
व्याख्या-मनसो पन्धनभूतानि मनोपन्धनानि-मगुलालापस्निग्धावलोमनाङ्गप्रत्याप्रकटनादीनि, कैस्तथा करुणाIN लापविनयपूर्वकं उपसंसिष्य-समीपमागत्य, अथवा मञ्जुलानि-पेशलानि विश्रम्मकारीणि भाषन्वे तथा मित्रकथामी
हस्पालापैः साघोषितमादाय अकार्यकरणं प्रत्याज्ञापयन्ति, कर्मफरबदाज्ञां कारपन्तीति गापार्यः ॥७॥