SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ G | सीह जहाव कृणिमेणं, निब्भयमेगवरं ति पासेणं । एवं इस्थियाउ बंधति, संवुडमेगतियं अणगारं nus ____ष्याख्या-यथा बन्धन रिथिका सिंह मासादिना प्रलोभ्य निर्भयत्वा देवधरं पाशेन-गलपत्रादिना पनन्ति । अध्या 11 च बहुप्रकारं कदर्थयन्ति । एवं नियोऽपि 'एगतियं' एफ कश्चन समाविधमनगारं मम्युलमायणादिभिः संवृतमपि नम्नन्सि, भसंसस्य पुनः किं वाध्यमिति गाथार्थः ॥ ८ ॥ अह तस्थ पुणो नमयंति, रहकारो व णेमि आणुपुबीए।षधे मिए व पासेणं, फंदंतेणं न मुखए ताहे । पाल्पा-पया 'रथकारो' पत्रधारः नेमिकाठ चक्रपामिरूपं आनुपूया नामपति एवं ताः खियोऽपि साधु स्वामिप्रेसवस्तुनि नमपन्ति-स्वकार्य प्रवरंपन्ति, स व साधुमेगवत्पानपरो मोक्षार्थ प्रयत्नं कुर्वमपि न सध्यते इति गाथार्थः ॥५॥ | अब सेऽणुसप्पती पछा, भाचा पायसं व विसमिस्सं । एवं विवेगमायाय, संवासो न कप्पए दविए । व्याख्या-स साधुः श्रीपाशे पतितः सन पत्राचार्य करोति, यो गृहवासे पवितस्तस्यैतत्स्तोकतरं, स्त्रीपाशे पविताना विचित् पनतरं विलोक्यते एवं अनुवष्यवे, पथा कषित विपमिश्रितं पायसं भुक्त्या पादनुतप्पते, किमिति मपा मन्दाविना निषमिश्रितमिदं पुरजे, वषा साधुरपि ववशं नीतः कर्मकरबदामा ग्राहिता ऐहिकामुमिका अहर्निशं | वामनष्याकलितमतिः परितप्यते । अथ तेन विषेफमादाय स्त्रीमि साई संबासोऽवश्यं विवेकिनामपि सहनुष्टानविषातकारीति मरवा परिहार्यः । 'दषिए' सक्किगमनयोग्यः साघुरिति माघार्थः ॥१०॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy