________________
भाषन्ते मायाधाना विलासवचनानि यथा मागधिकावचनैः कूलवालकवत्साधुः संयमाशपातीति माघार्थः ।। २ ।। अथ तानेव सूक्ष्मविप्रतारणोपायान् दर्शयितुमाह
पासे मिस णिलीयंति, अभिक्खणं पोसवत्थं परिहिंति ।
कार्य आहे विदंांत, बाहुमुवत्तु काखमणुवजे ॥ ३ ॥
व्याख्या - विश्रम्भमुत्पादनार्थ पार्श्वमागत्य निये+परीति । तथा अधःकामुर्वादिकमनोद्दीपनाय दर्शयन्ति प्रकटयन्ति तथा बहुस्य कक्षामाददर्य अनुकूले पानभिलं प्रजेदिति गाथार्थः ॥ ३ ॥
•
"
सणास
जोगेहिं इत्यीओ एगया निमंतंति । एताणि चेत्र से जाणे, पासाणि विरूववाणि ॥४॥ व्याख्या- काचित् खी शयनासनैः एकदा सस्नेहवचनैर्निमन्ययति, तदा स साधुः तानि शयनासनाति 'विरूपरूपं ' नानाप्रकारं पार्श' बन्धनस्थानं जानाति यद्यत्र एतद्वचनैरुपविष्टस्तदा पाशे पतित एवेति चिन्तयतीति गाथार्थः ॥ ४ ॥ नो तासु चक्खुं संधिज्जा, नो विय साहसं समभिजाणे । णो सहियंपि विजा, एवमप्पा सुरविरखओ होया। व्याख्या- - साधुन तासु खीषु प्रभुः सन्धयेद-न वासु सम्मुखं विलोकयत् न दृष्ट दृष्टि निवेशयेत् न सम + अभीक्ष्णं ' अनवरतं पोषष ।