SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ T अथ श्रीपरिज्ञायं चतुर्थमारभ्यते ॥ प्राकृतने अध्ययने अनुकूलाः प्रतिकूला उपसर्गाः प्रतिपादितास्तेष्वपि श्री परीप दुर्जयः, तस्यार्थमिदं स्त्रीपरीषदाध्ययनं प्रारभ्यते । तत्रेयमादिगाथा ॥ जे मायरं च पियरं च विष्यअहाय पुव्व संजोगं । एगे सद्दिते चरिस्सामि, आरतमेहुणो विवित्तेसी ॥ १ ॥ व्याख्या यो मिर्मातापित्रादीनां पूर्वसंयाग अनुरादोनों के पश्चात् संयोगं स्यवस्था, ज्ञानदर्शतचारित्रसहित संघमं पालयिष्ये, एवं कृतप्रतिज्ञः चरिष्यामि कथम्भूती भिक्षुः-' आस्तमैथुनो' विस्तमैथुन: ' विषलेसी' श्रीपशुपण्डक र हितोपाथयं गवेषयन् विचरतीति गाथार्थः ॥ १ ॥ एतस्यापि साधोरविवेकिस्त्रीजनाथद्भपति, तदाह । सुडुमेणं तं परकम्म, छन्नपण इथिओ मंदा | उषायं पिताज जाणंसु, जहा लिस्सांत भिक्खुणो मे ॥ २ ॥ 1 व्याख्या—' ते ' महापुरुषं साधुं ' सूक्ष्मेण अपरकार्यमिषेण ' छनपदेन' छचना- कपटजालेन 'पराक्रम्य तरस Averry, खियो नानाविधपटतपूरिताः साधुसमीपमागत्य संयमासयन्ति । ' मन्दा' मायाविन्यः पापमपि ग्रामन्तिं येनोपायेन साधुः संपमाप्रश्यति । एवंविधाः खियः हायमानविमोकवस्य उपसा घुमागत्य उपविशन्ति तथा
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy