________________
| हरियाणि भूतागि विलंबगाणिः । ९६ | होलावायं सहीवायं०। हुएण जे सिद्धिमुदाहरति । ९९ ! हम्ममाणो न इप्पेबा।
११४ । हणं नाणुजाणेजा। १२६ ११५ | हास पि जो संपति पावषम्मे० । १५४
'
=
पारोशेष्ट नं. २ दीपिकागत सुभाषित गद्य-पद्यसंग्रहः ।
पत्राक "धस्स मिच्छविरह-मायनोगत्ति हेयको परो।" २ | "जीवो कायपह-पणा य तेसि बहेण बंधोचि ।" [हसि विणासे ३. विणासो होइ देहिणं ।" "एम बलु गंथे, एस खलु मोहे, एस खलु मारे, एस
|"एक पर हि भूतात्मा, देहे हे व्यवस्थितः।। खलु निरए, इस्पं गढिए लोए।" एकचा बहुधा वैव, दृश्यते जलन्द्रवत् ।।१॥" ४-५ "यं नाणं कियाहीणं, या बमाणिणो किया ।
बस्छिनीमीळणमिच, नस्थि सुई दुक्खमेव अणुपर्छ । पासंतो पंगुको पड़ो, घाबमाणो म धमो ॥ १ ॥" . नरए नेइयाणं, बहोनिसि पबमाणाणं ॥१॥" " सेजोगसिद्धीइ फळबयंति"
" सहि देवा वंतरिया, परतणीगीयमयरवेणं।
।