________________
डान
का
-11
"
,
१७
" कालो सहावनियई, पुढकथं पुरिसकारणे पंच । समवाये सम्मतं, एगंते होइ मिच्छतं ॥ १ ॥ " प्रोणी प्राणिज्ञानं, घातचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥ १ ॥ " अट्ठवि कम्माई अहे, बंधइ पकरेइ चिणइ उवचिणइ । कमियभोई साहू, जं भणियं भगवईए फुडं ॥ १ ॥ " " आग्रही बत निनीषति, युक्ति तत्र यत्र मतिरस्य निविष्ठा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " २३
१९
परिप्रहारम्भमना-स्तारयेयुः कथं परान् ।
स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ १ ॥ "
46
किं ताए पढियाए ?, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायना ॥ १॥" जं अज्जियं चरितं, देसूणाए य पुव्वकोडीए ।
+
"6
१२
२४
२६
"
तंपि कसाइयमितो, हारए नरो मुहुत्ते || १ || " " जं अज्जियं समीखल्लएहिं तवनियमबंभ मई एहि । माहुतयं कलहंता, छड्डे अह सागपत्तेर्हि || २ || " पुप्फफलाणं च रसं, सुराए मंसस्स महिलियाणं च । जाणता जे विरया, ते दुकरकारए वंदे || १ || ४० हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किंवा शरणं मे स्थादिह दुष्कृतचरितस्य पापस्य || १ ||” ४२ " रिद्धी सहावतरला, रोगजराभंगुरं इथं सरीरं ।
39
46
दोपि गमणसीलाणं, किञ्चिरं होज्ज संबंधो ? ॥ १ ॥ " ४४ " मातापितृसहस्राणि पुत्रदारशतानि च ।
प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा ? ॥२॥" ४४ " स्वाध्यायध्यानकृच्छ्राणि, भिक्षाभ्रमण एव च । प्रायः पौरुषहीनानां, जीवनोपाय कौशलम् ॥ १ ॥ ”
३७
३७
४६