________________
"युद्धस्य हि गतिर्देवी, कस्तत्र जयनिश्चय ।"
बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुमति ॥ १॥" ६५ " गृही दानेन शुद्धयति"
५६ | “ जइ वि न से वयभंगो, तहवि कुसंगाओ होइ अववाओ। "पुराणं ( शास्त्रं ) मानवो धर्मः, साङ्गो वेदैश्विकित्सितम्। । दोसनिहालणनिठणो, सम्वो पायं जणो जेण ॥ २ ॥” ६५ ।। __ आशासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥१॥” ५६ | " मुण्डं शिरोवदनमेतदनिष्टगन्धं, " अकोसहणणमारण-धम्मभंसाण बालसुलभाणं।
भिक्षाटनेन भरणं च हतोदरस्य । __ लाभ मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥१॥" ५७ गात्रं मलेन मलिनं गतसर्वशोभ, "सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ति। | चित्रं तथापि मनसो मदनेऽस्ति वांछा ॥१॥" ६५ तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ।/"५९ | " न य लोणं लोणिज्जइ, ण य तुप्पिजइ घयं व तिल्लं वा। "कीरति जाइजुठवण-मएण अवियारिऊण कज्जाई। | किह सक्को ? बंचेउं, अत्ता अणुहूयऽकल्लाणं ॥१॥" ६६ ।
वयपरिणामे सरियाई, ताई हियए खुडुकंति ॥ १॥" ६० | " अच्छिनिमेलणमित्तं पि, नस्थि सुहं दुक्खमेव अणुबद्धं । " हतं मुष्टिभिराकाशं, तुषाणां खण्डनं कृतम् ।
] नरए नेरईयाण, अहोनिसं पञ्चमाणाणं ॥ १॥ यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥२॥" ६० " मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् ।। “ मात्रा स्वस्रा दुहित्रा वान विविक्तासनो भवेत् ।
एकाकी तेन दोऽई, गतास्ते फलभोगिनः॥२॥"