________________
संबछसमकप्पा हु, असमसु मुच्छिता । पिंडपातं गिलाणस्त, जं सारेह दलाह य ॥९॥
व्याख्या-वे परतीथिका एवं भाषन्ते, मो मिव ! यूयं 'सम्पदा' गृहिणस्तत्समझल्पा:-गृहस्वसदृशा इत्यर्थः । फर्य यथ' मुगि स्वरमारे , पर बाणा पूर्व या पुत्रोऽपि मातरमिति अन्योन्य मूर्तिछता पर. पर परोपकारनिरतास्तथा मपन्तोऽपि गुरुशिष्यापकारिणो गृहिवन , यथा गृहिणः परस्परसपकारिणो दानादिना, तथा यूयमपीति भावः । तदेव दर्शयति-पिण्डपातं ग्लानस्य 'सारेह' ति गवेषय, यथा-ग्लानौपकाराय बाहारमानीय दवन, एवं परस्परं, गुरोध चैयाक्यं कुरुपं, एवं मषन्तो गृहस्थसमकपा इति गाथार्थः ।। २ ।। ___ अथैतवाषिया दोपदर्शनायाह
एवं तुम्भे सरागत्था, अन्नमन्त्रमणुवसा । नट्टसप्पहसम्भाषा, संसारस्त अपारगा ॥ १०॥ ___ व्याख्या--एवं परस्परोपकारेण गृहस्था इस सरागस्था:-सरागिणः, तथा अन्योन्य 'पत्रमुपागवा:' परस्परामचारमियोऽधीना, यतपो हि न फस्याप्यधिना, निस्सया स्वाधीना एव भवन्ति, अयं तु गृहिणामाचारो यस्परस्पताधीनर्स, अत एव नरसत्पथसहावा पूर्व सन्मार्गानमिक्षाः, अतो न संसारपारगामिन इति यापार्थः ॥१०॥
अर्ष पूर्वपक्षा, अस्य क्षमापाह-- - अह ते परिभासेज्जा, भिक्खू मोक्खविसारए । एवं तुम्मे पभासंता, दुप्पक्वं चेव सेवह ॥ ११ ॥