________________
-
-
-
व्याख्या-ये महासया पुरुषाः 'माता' लोके प्रसिद्धि प्राप्ताः सर्वेषां पुराणों 'भग्रेसमा प्रपाना अमापिरुन वहन्त। | सहामे प्रत्रिशन्तो न परामुखमवलोकन्ते, न नाशयोग्य स्थानमन्धेषयन्ति, केवलमेवं चिन्तयन्मि-मरणादधिक किम्म | विग्यति ? परं मझेगा श्रीनिक याति, भोगेऽपि पल पम योपि श्याम इति चिन्तयन्वीमि गाथार्थः ।।६।।
एवं समुट्ठिए भिक्खू , बोरिसज्जाऽगारथंधणं । आरंभ तिरियं कह, अत्तचाप परिवए ॥७॥
व्याख्या एवं महापुरुषहटान्न साधुरपि संयमे सावधान संयमयनोरक्षणायोग्रत पगारपम्पनं स्यात्वा 'आरम्म' सावधानुष्ठान तिर्यकृत्वा विहायेत्या, एसावता सर्व मृदपाशपन्धनादि पुत्सृज्य 'आत्मा' मोक्षस्तव ४ पतेत, मोक्षाय सावधानो भषेविति गाथार्थः ।। ७ ॥ ___ अध्यात्मविपरीदनाधिकारी गतः, अथ परवादिवचनं द्वितीयमाधिकारमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहुजीविणं । जे एवं परिभासति, अंतए ते समाहिए ।। ८॥
व्यारूपा--एके असायवोऽम्पतीक्षिकास्तं भिवं साधुजीविन-स्वाधारे प्रवर्तमान परिमापन्ते-साधुनिन्दा कुर्वन्तीत्यर्थः। 10 ये च गोशालकमतीया दिगम्बरा वा एवंविधस्य साबोनिन्दा कुर्वन्ति ते 'समाधे।' सम्पगनुष्ठानात् मोवादहरे शेया इति गाथा: ॥ ८॥ अथ यस परिभाषन्ते सदाह
x"मात्मस्वाय-शेषकरहिवस्वाय"ति ।