________________
-
को जाणइ विउवातं, इस्थीओ उदगाउ वा । बोइजता पखामो, ण णो अस्थि पगपियं ॥४॥
पाण्या-साधुः कातरा सन् एवं चिन्तयति, यथा-को बानाति । मम तोऽपि ['ज्यापात!'] संपमधेशो भविष्यति न जाने श्रीत सचिचोदकपरिभोगादा, कर्मणां विचित्रा गति।, को जानाति ! ब्यापात-संयमजीविता, एवं ने पराकार अनागकामेव चिन्ता प्रकल्पपन्ति, यथा-पूर्वोपार्जितं नास्माकं कश्चन ध्यजातमस्ति यत्तस्यां बेलाय कायें समेति, अन्या प्योतिकमन्प्रतन्त्रमण्डलविण्टलादिफ व बियो यत्परेणा पटाः सन्तः प्रयोक्ष्यामा-कथायिप्पामा, इति विचिन्त्य दीनसम्पासाषषः पापश्रुतादौ प्रवर्तन्ते, न प तथापि भाग्यहीनानां कार्यसिद्धि पर इति गाभार्थः ॥४॥ इन्चेवं पडिलेहति, वलयप्पडिलहिणो । वितिगिच्छसमावन्ना, पंथाणं व अकोविया ॥५॥
व्याख्या इत्येवं यथा भीरपा सङ्ग्रामे प्रविशन्तः बलयादिप्रत्युपेक्षिणो मन्ति, एवं प्रजिता अपि अल्पसरवाः माजीविकामयान्मन्प्रतन्त्रादिकं जीवनोपायत्वेन परिकल्पयन्ति, कीडशाः सन्तः १ विचिकित्सासमापना, विचिकित्सातिविति, यथा परमेनं संयममार निर्वाई समर्था उन नेखि विकल्पपरा!, या पाया पन्धान प्रति अकोरिक्षा' मार्गानमिनाः किमएमध्या विवक्षित स्थान पास्यवि न वि चिन्तापरा मन्ति, तथा साधनोऽपि से असमर्थाः कण्टलविण्टलादिकं माजीविकाकते अयसन्तीति गाणाथैः ॥ ५॥ साम्प्रनं महापुरुषधेष्टिते प्रशान्तमाहजे उ संगामकालम्मि, नाता सूरपुरंगम।। नो ते पिट्ठमुहिति, किं परं मरणं लिया ? ॥६॥