________________
।
मग्नः सन् अत्र प्रविक्ष्यामि, को बानाति युद्धे को जयति का पराजयति "युद्धस्य हि गतिवैधी, कस्तत्र जयनिअपः।" इति वचनात स्तोकांनी जीयन्ते, कार्यसिद्धयो हि देवायचा, इति पुक्या मीरुः पूर्वमेव वलयादिकं विलोक्यैत्र | युद्धे प्रविशतीति गाथार्थः ॥ १ ॥ शिवमहत्ताणं मुहत्तस्स, मुहत्तो होइ तारिसो । पराजियाऽवसप्पामो, इति भीरू उबेइती ॥२॥
व्याख्या--गान x प्रध्ये एकः कोऽपि नाशो मर्स: + समेति पत्र जयभिन्स्यते तत्र पराजयोऽपि स्पात , तदा । म) सति का गतिः स्यात् । पति कातरतु पूर्वमेव प्राणाय विपर्म खान दुर्गादिकं विलोकषतीति गाथार्थः ॥ २ ॥
अप दान्तिकं दर्शपतिएवं तु समणा एगे, अपलं मबाण अप्पगं । अणागयं भयं दिस्स, अधिकप्पतिमं सुयं ॥ ३॥ । ___व्याख्या एवं पूर्वोक्त कातरदृष्टान्तेन कोऽपि कातर भमणः स्वं यावजी संयममारं उद्योतुं अवलं ज्ञात्या, एतावता । संघममारोबहनाय असमर्थः सम् अनागतं मयं मया, पथा अकिंचनोऽई मम श्रद्धावस्थाया ग्लानत्वे दुर्मि वा आजीविकामयं, अस्प्रेक्ष्य इम भुतं पाकरणं ज्योतिष्क वैद्यक मन्त्रादिक ममापसरे त्राणाय भविश्यतीत्येवं कल्पपन्ति-परिकल्पयन्ति प्राणभूत मन्पम्ते कातरा भमणाः], एतावता आजीविकालते व्याकरणज्योतिकादिकं बाई शिक्षयतीति गाथा ॥३॥ तथा च
x "एकस्म का मुहूर्तरम"। + * काळविशेषा" इति ।