________________
महाविषमे पथि यूनोऽपि अवसीदनं सम्भाव्यते किम्पुनर्जरद्गमस्य तथाssवरुपसर्गिताना मन्दानां साधूनामवसीदनं युक्तमेवेति गाथार्थः ॥ २१ ॥
एवं निमंतणं लब्धुं मुच्छिया गिद्ध इत्थिसु । अज्झोषवता कामेहिं, बोड़ता गया मिति | २२ | तिषेमि
पाया - एवं पूर्वोक्तप्रकारेण कामभोगेषु निमन्त्रिताः मूर्च्छिताः धनकनकादिषु तथा खीषु गृहा । दत्तावधाना रमणीराजमोहिताः कामेषु अभ्युपपन्नाः कामनतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणः । शिक्षिताः 'संयमं प्रतिप्रो सामाना अपि केsपि गुरुकर्माणः संयमं परित्यज्य अल्पसा गृहं गताः-गृहस्थीभूताः, इति। परिसमाप्तौ प्रवीमीति पूर्ववत् इति गाथार्थः ॥ २२ ॥
1
इस्युपसर्गपरिज्ञायां द्वितीयो पाकदीका समाप्ता ।
अथ तृतीयोदेशकः प्रारम्भते
जहा संगामकालम्मि, पिट्ठतो भीरु पेति । वलयं गद्दणं नूमं, को जाणई ? पराजयं ॥ १ ॥
ब्याख्या - मन्दमतयो हि दृष्टान्तं विना न बुद्धयन्ते तेन पूर्व दृष्टान्तः प्रतिपाद्यते यथा की समुपस्थि पूर्वमेव परित्राणाय दुर्गादिकं विषमस्थानमवलोकयति, तदेवाद-' वलय ' वलयाकारेण उदकवेष्टितं तथा ' गहनं ' मवादिकण्टकिवृधे । परिच्छ ' णूमं 'ति प्रच्छक्षं गिरिगुहादिकं नाशाय आत्मनो प्राणभूतं तथाविधं किचिरस्थानं पयेमयति,