________________
त्वया संयममनुष्ठितं साम्प्रतं गृप यसतो कामादिवैविध्योकरी मागार वस्तव न किमपि दूषणं, एवं साधुं मोनिमन्त्रयन्ति भोगबुद्धिं कारयन्ति यथा नीवारेण ग्रीहिविशेषकणदानेन कर कूटके + प्रवेशयन्ति एवं साधुमपि प्रोमयन्तीति गाथार्थः ।। १९ ।। अथोपसंहारार्थमाह
या भिक्खुरिया, अचयंता जयेत्तम् । तस्थ मंदा विसीयंति, उज्जाणंसि व दुरुबला ॥ २० ॥
,
पाया - 'मिक्षुचर्या' दर्शविण कालसामाचारी, तया सीदन्ता-तरकरणं प्रति पौनःपुन्येन येन्ते, ततः प्रेरिता। सन्तस्तप्रेरणा दीपमान शिक्षां मशक्नुवन्तः कर्षु, संयमानेन आत्मानं यापवितुमसमर्थाः सन्तस्तत्र संयमे मन्दाः जडा ' विषीदन्ति शीतलविहारिणो भवन्ति संयमं त्यजन्तीत्यर्थः । दृष्टान्तमाह-'उज्जाणंसि 'चिउद्यानशिरस-महाविषमे पथिकटमारे योगिता दुर्बला 'उक्षाणो' इषभाः ग्रीवामनः कृत्वा नीचैः पतित्वा तिष्ठन्ति नोत्सहन्ते तं शकटमारदो तथा साधवोsपि पञ्चमहातभारभग्ना एके कण्डरीकादिवत्संयमधुरमुत्सृज्य दूरे भवन्तीति गाथार्थः ॥ २० ॥ किंअचयंता व लूद्देणं, उचहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणांस जरम्गवा ॥ २१ ॥
याख्या--' रूक्षेण संयमेन आत्मानं निर्वाहयितुमशक्नुवन्तः तथा उपधानेन वासाभ्यन्तरमेदमिलेन तपसा 'वर्जिताः ' बाधिताः परीषदेव जिना एके अल्पसाः संयमे विषीदन्ति । उद्यानशिरसि उङ्कमस्तके X दुर्बलो गौरिख,
+ पिञ्जरे । x अतिथिषमाध्यनि ।
1