________________
गाथाः ।। १५ ।। एतदेव दर्शवितुमाह
हत्थsस्तर हजाणेहिं विहरगमणेहि थ । भुंज भोगे इमे सग्घे, महरिसी ! पूजयासु तं ॥ १६ ॥
•
पाण्या-दश्य श्वश्वमानैः तथा विहारगमनैध-उद्यानादौ कीडया गमनैः शन्दादन्यैरपि मनोनुकूलैर्विषयेनिं मन्त्रयन्ति, सद्यथा-वरून मोगान् इमान् 'लाध्यान् ' मनोहरान् म वातैरुपकर पूजयाम सरकारयाम इति गाथार्थः ।। १६ ।। किश्वान्यत्
स्थगंध मलंकार, इस्थाओ सगणाणि य जाहि इमाई भोगाई, अजमो ! पूजयामु तं ॥ १७ ॥ व्याख्या वस्त्रैर्गन्धेरलङ्कारैः खीभिः प्रत्यययोजनाभिः शय्यासनैव भोगान् त्र, भायुग्मन् !-साथ! पूजयाम इति गाथार्थः ॥ १७ ॥
जो तुमे नियमो चिपणो, भिक्खुभावम्मि सुबया ! । आगारमावसंतस्त्र, लबो संविज्जए तह || १८ ||
हयाख्या - यस्त्वया पूर्व मिक्षुत्वे 'नियमो' महावतादिरूपश्रीर्ण, हे सुख स सर्वोऽप्यगारं गृहं आवसतो गृहस्थत्वेऽपि भवतस्तथैष विद्यत इति, नहि सुचीर्णस्य सुक्रतस्य नाशोऽस्ति सुची हि सुकृतं न कापि यातीति गाथार्थः ॥ १८ ॥ किवा - चिरं वूइज्माणस्स, दोसोदाणिं कुतो ! तव । इश्वेव णं निमर्तिति, नीवारेणेव सूर्यरं ॥ १९ ॥ पाल्पा – विरकालं संयमानुष्ठानेन 'दूइजामापास्स ' विहरतः सवः गृहवासेऽपि साम्प्रतं न ते दोषः
4
चिरकालं