SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ " व्याख्या - तं च ज्ञातित संसारकहेतुं भिक्षुस्खा परिश्या प्रत्याख्यान परिज्ञया परिहरेत् किमिति १ यतस्ते सङ्गाः मह्मश्रवाः- महाश्रचद्वाराणि वर्त्तन्ते तत एवंविधैरनुकूलो पर्स असंयमजीवितं गृहवासे 'नामिकाहेत् नाभिप्रेत् प्रतिफलैरुपसर्गेज विद्याभिलापी न स्यात् किं करवामा धर्म ' अनुत्तरं प्रवानं मौनीन्द्रमिति गाथार्थः || १३ || अन्यथ— · > अहिमे संति आत्रा, कासवेणं पत्रेइया । बुद्धा जस्थावसम्पति, सीयंति अनुहा जाई ॥ ९४ ॥ व्याख्या--' अथ 'इस्यनन्तरं हमे प्रत्यक्षा। सर्वजनविदिताः भावर्त्ताः सन्ति, आवर्तयन्ति प्राणिनं प्रामन्तीत्या बर्चा, ते च भाषा विषयाभिलाषसम्पादक - सम्पत्प्रार्थनाविशेषाः 'काश्यपेन श्रीमहावीरेण 'देशिताः कथिताः, ये आवर्त्तेषु सत्सु 'बुद्धा जायचा असर्पन्ति - अप्रमत्ततथा सानावर्त्तान् दूरसस्त्यजन्ति, अबुद्धाः पुनर्निर्विषेकतया तेष्ववसीदन्ति अस्यासक्ति कुर्वन्तीति गाथार्थः ॥ १४ ॥ तानेवार्थान् दर्शयति- " 4 रायण रायमश्वा य, माहणा अदुवा खसिया । निमंतयति भोगेहिं, भिक्खुयं साहुजीविनं ॥९५॥ व्याख्या - राजानो राजमन्त्रिणो ब्राह्मणाः चत्रियाः स्वाचारव्यवस्थितं [ मिशुकं ] भोगेषु निमन्त्रयन्ति यथा मझ वृत्तचक्रपनि नानाविधैषिधुर्निमन्त्रितः, यद्वा श्रेणिकेन [अनाधि]निर्ग्रन्थसामनेषु निमन्त्रिता, एवं राजादयो विनिमन्त्रयन्ति-भोगोपभोगसम्मुखं वर्षन्ति कं भिक्षुकं साधुजीविनं, साध्वाचारेण जीवतीति तं साधुजीविनमिति
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy