SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ख्या- [ यथा] अटयां जातं वृक्षं 'मायावी 'प्रतिबध्नाति' श्रेष्टयति, तथा 'शातयः स्वजनास्तं पतिं जसमा घिना प्रतिषध्नन्ति ते ज्ञातयस्तथा तथा कुर्वन्ति यथा यथा साधारसमाधिरुत्पद्यत + इति गाथार्थः ॥ १० ॥ विष नातिसंहिं, इथी वा वि नवग्गहे । पिट्ठतो परिसम्पति, सूयगोव्व अदूरए ॥। ११ ॥ व्याख्या- 'विषद्धो' बद्धः - परवशीकृतः [ज्ञातिमर्मातापित्रादिसम्बन्धैः] 'ज्ञातयः' सगीमाः सर्वमनुकूल मनुतिष्ठन्तस्तथा यादति यथा हस्ती नवीन धृतो नृत्युत्पादनार्थमिक्षु फलैरुपचर्यते, एवमसावपि साधुः सर्वानुकूलैरुपायैरुपचर्यते । इष्टान्तान्तरमाह पथा नवप्रसूता गौर्निजवत्सकस्य स्नेहबद्धा 'अदरगा' समीपवर्तिनी सती पृष्ठत एवं 'परिसर्पति' गच्छति, तथा ते स्वजनात जिस पुनर्जातमित्र [ मन्यमानाः] पृष्ठतोऽनुसर्पन्तीति गाथार्थः ।। ११ ।। सदोपदीनामाहएते संगा मणूसाणं, पाताला व अतारिमा । कीवा जत्थ य किस्संति, नायसंगेहि मुच्छिया ॥ १२ ॥ व्याख्या - एते पूर्वोक्ताः 'सङ्गाः स्वजनसम्बन्धाः कर्मबन्धदेवः प्रतुष्याणां पाताला इव समुद्रा इनारमा ' दुस्तराः, अपसवैः खेनातिलक्ष्यन्ते येषु सङ्गेषु कीया। फावराः क्लेशमनुभवन्ति-संसारे दुःखभागिनो भवन्ति, सिद्धाः गृद्धाः सन्तो न चिन्तयन्त्यात्मानं संसारान्तर्वर्त्तिनमिति गाथार्थः ॥ ११ ॥ मचि तं च भिक्खू परिनाय सधे संगा मद्दासवा । जीवियं नावकंखिजा, सोचा धम्ममन्तरं ।। १३ । + " यदुकं - ब्रमितो मिलवेसेण, कंठे घेतून रोयड़ | मामिला ! सोम्मई आह, दोषि गच्छ दुग्गई ॥१॥ " शव I , क
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy