SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ || गंतु साय! पुणो गच्छे, ण तेणालमणो सिया। माग परिसरमा, के ते परेड मारिएई ___पाख्या- सात ! गृहं गत्वा पुनरागच्छ संयमाय, एकवार गृहगमनेन अश्रमणो न भविष्यसि 'काम' गृहप्पा. पारेच्छारहित स्त्रमनीच्या अनुष्ठानं कुर्वन्त कस्तै धारयिता ? पदिषा अफामग-पद्धावस्थायां मदनेच्छारहित पुनः संपमाप गच्छन्तं कस्वां 'निवारयितुं' निषेधयितुमईति ! को धारयिष्यतीति गाथार्थः ॥ ७ ॥ अन्यच जं किं चि अणगं तात !, तं पिसवं समीकतं । हिरणं ववहाराई, तं पि दाहामु ते वयं ॥ ८ ॥ ___ पापा-'तात' पुत्र ! यतिकमपि स्वदीयं ['अणगंति] 'ऋण देपद्रव्यमासीवत्सर्वमस्माभिः सम्यविभप समीकरी, | पदि का 'समीकत' सुदेयत्वेन व्यवस्थापित, पुनर्य किश्चिद् हिरण्यं व्यवहारादावृपयुज्यते तत्सर्वं यं दास्यामो, निईनोज मिति मा कुचा भयमिति गाथार्थः ।। ८॥ उपसंहारार्थमाहइक्षेत्र णं सुसेहंति, कालुर्णायं समुट्ठिया । विषद्धो नायसंगेहि, ततोऽगारं पहावई ॥९॥ ____ व्यारूपा-इत्येवं पूर्वोक्तपा नीस्या मातापित्रादयः करुणापुत्सादयन्तः स्वयं वा देन्यसपस्थितास्तं प्रबजितं-'सुसेहंलिपति सुन्छ शिक्षपन्ति-स्पदग्राहयन्ति, स पापरिणतधर्माऽल्पसको प्रातिसमर्षियरो-मावपिपत्रकलपादिमोहिसः प्रवज्या परि त्यज्य 'गार' एवं प्रति धावतीति गाथार्थः ॥ ९॥ किशान्यवजहा रुक्खं वणे जायं, मालुया पडिबंधई । एवं णं पडिबंधति, णातयो असमाहिणा ॥ १० ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy