________________
मारं पियरं पोस, एवं लोगो भत्रिस्लइ । एवं खु लोइयं तात 1, जे उ पार्लेति मायरं ॥ ४ ॥ पाया - मातरं पितरं 'पुषाण' पोपय एवं च कृते तयोभयलोकसिद्धिः वान ! इदमेव लौकिकं -अयमेव लोकापातापित्रो पालनं यतः " सुचिय जयसि जाओ, सुचिग कुलविमलनगलमयंको । जो जणणिजणयबंध-गुरूण आसाज पूरे ॥ १ ॥ " इति वचनात् | [ इति ] गाथार्थः ॥ ४ ॥ अपि चउत्तरा मरुलाया, पुता ते सात ! खुड्ड्या | भारिया ते णवा तात !, मा सा अनं जणं गमे ॥ ५ ॥ व्याख्या -' उशश ' उत्तरोत्तरजाता ' मधुरोला पाः । मधुरभाषिणः, तात ! तव पुत्राः सन्मनालापाः क्षुद्धकास्ते षषः तथा भार्यां ते ' नवीना' नवयौवना, नोश व माइसौ त्वया परित्यक्तान्यं जनं गच्छे-दुन्मार्गचारिणी मा भूगाव व महाँलोकापवाद इति गाथार्थः ॥ ५ ॥ अपि च-
1
I
पहिताय ! घरं जामो मा तं कम्मसहा वयं । वितियं पि ताय ! पासामो, जामु ताय ! सयं हिं ॥६॥
व्याख्या - जानीमो वयं, यथा-त्वं गृहकार्यमी रुस्तथाप्येमागच्छ गृहं यामो, मा त्वं किमपि कर्म कथा, अपितु कार्य वयं सहाया भविष्यामा एकवारं र गृहकार्येभ्यो मग्नः परमधुना द्वितीय [मपि ] वारं द्रक्ष्यामो यदस्माभिः सहायैस्तव न किञ्चिद्दिन क्ष्यति, तदेद्दि गृई याम, एतदस्मवचनं वर्षिति गाथार्थः ।। ६ ।। किच
१ स पण जगति जावः स एव विमन मस्तकगाडुः । यो जननीजनवाम्बध-गुरूणां माशाः पूरयति ॥ १ ॥