________________
-
तं
要回
तम् ।
२९ ॥
जीवितान्तकरैः प्रतिलोपसमध्यस्थ्यमवलम्ब्य महापुरुरवस्थातुं शक्यते परमेते त्वनुकूलाः साधूनामपि धर्माध्यवयन्धि, तेम गुरुचरा युक्तं, अत एतेष्वनु लोपसर्गेषु उदीर्णेषु एके अल्पसदाः । विषीदन्ति शीतलविहारिणो भवन्ति - संयमा मन्ति से फायरा नैवात्मनं संपमे ' थापवितुं रुपस्थापयितुं शक्नुवन्ति न संयमे समर्थ भवन्तीति गाथार्थः ॥ १ ॥ अता मान् सङ्गानुपदर्शयति-
अप्पे नातगा दिस्स, रोयंति परिवारिया । पोस णे ताथ ! पुट्ठोसि, कस्स तात ! जहासि मे ॥ २ ॥
व्याख्या - एक ज्ञातयो मातापित्रादयः प्रमजितं प्रजन्तं वा दृष्ट्वा 'परिहार्य' वेष्टयित्वा दन्ति एवं [च] बदन्ति दीनं, यथा - अस्माकं पोषको भविष्यसीति बुद्धयाऽस्माभिरावाल्या पोषितः, अधूनाणे' अस्मानवि त्वं 'वात' पुत्र + ' पोषय ' 1 पालय, कस्य ते-फेन कारणेन अहमदस्यजसि ? नास्माकं रथो विना कश्विदन्यः पालकोऽस्तीति गाथार्थः ।। २ ।। विश्वविद्या से रओ सास !, ससा से खुड्डिया इमा । भायरो ते सगा तात!, सोयरा किं चयासि १ णे ॥३॥
▸
व्याख्या - पुत्रा एवं वदन्ति- अहो तात । तत्र पिताsस 'स्थविरों' वृद्धा तथा 'स्वसा भगिनी 'लवीयसी इमा पुरः स्थिता तथा भ्रातरस्ते 'रूपका' निजास्तात : सोदरा, एतान् पालनान् किमित्यस्मॉटसीत गाथार्थः ॥ ३॥ तातोऽनुकम्प्ये पितरि थे" ति सपने कार्यवचनेनानुकम्पास्वाशेऽपि
+ सन्यते- बिस्तार्यते कुलसन्ततिर्गेनेति व्युपस्या
'सा 'सावे ।