________________
रोषण गृहानिर्गता सती निराश्रया मांसपेरिव सर्पस्पृहणीया सर्वतोऽभिगमनीया पौरादिभिरभिद्ता सती सावपश्चात्तापा स्वगृहमानुषाणां स्मरति, एवं साधुरपि अनाः कदार्षिता हातीनां स्मरतीति गाथार्थः ॥ १६ ।। उपसहस्त्राह
- एष भो! कसिणा फासा, फरसा दुरहियालया।
हत्थी वा सरसंवीते. कीया अवसा गया गिहं तिबेमि ॥ १७ ।। व्याख्या-मो इति शिष्मामन्त्रणं, एते परीषहा पूर्वोक्ता मनार्थकता स्ना' सम्पूर्णाः 'परुषा' कक्षाः अल्पस पदुखेनाघिसक्षन्ते, ततश्च असहमाना लगा त्यक्त्वा अश्लाघामजीकस्य पुनदवासमाथपन्ये, रणशिरसि शरजालैः संवीता हस्तिन व भङ्गमुपयान्ति क्लीपा: अरमां-बया कर्मापचाः पुनर्गृहं गच्छन्तीति, प्रवीमिति पूर्ववत् ॥ १७ ॥
इत्युपसर्मपरिज्ञाचा प्रथमोदेशका समाप्तः | अथ द्वितीयः समारम्यते, तथाहि-उपसर्गा द्विषा, अनुसार प्रतिझलाच, तत्र प्रथमोद्देशके प्रतिकला प्रतिपादितार, अथ द्वितीये अनुक्कला प्रतिपायन्ते, तत्रेयमादिगाथा---- आहमे सुहमा संगा, भिक्खूणं जे दुरुत्तरा । जस्थ एगे विसीयंति, न अयंति जवित्तए ॥१॥ ___ व्याख्या-अथ (!) अथानन्तरं एते सूक्ष्माः समाः अनुकूलाः, यथा प्रतिकलाः शरीरव्यथाकारिणस्ते मादरा अभिषी पन्त, तथा इमे आन्तराधेनोविकारकारिणः 'सका। मातापिताहिसम्मन्धा मिथूणां साधूनामपि 'दुरुचरा' दुलाया, प्रायो