________________
H
पितात्मानः सन्तः प्राणिनां इन्वारः देवाः प्रकर्तयितारथ भवन्ति । कामभोगेच्छवः आत्मसुखाऽभिलाषिणय प्राणिनां सका भवन्तीति गाथाऽर्थः ॥ ५ ॥
मला वयसा चैव, कापसा चैव अंतसो । आरओ परओ वा वि, दुद्दा वि य असंजया ॥ ६ ॥ व्याख्या–मनमा बाचा कापेन करणकारणानुमतिमिवाऽन्तशः कायेनाशक्तोऽपि मनसैव तन्दूलमत्स्यत्रत् कर्म वघ्नाति । तथा अरतः परतः - इहलोके परलोके च पर्यालोच्यमानास्ते स्वयं कश्मेन परकरणेन च 4 असंयता' जीवोप चातकारिण एवेति गायाः ॥ ६ ॥ सा जीवपातविपाक दर्शयितुमाह-
बेराई कुई बेरी, तओ वेरेहिं रुद्धती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥
व्याख्या -- वैरी-स जीयोपमर्द्दकारी जन्मशताऽनुवन्धीनि वैराणि करोति । ततः वैरादपरैरैश्नुरुध्यते - सम्बध्यते । परम्परानुषङ्गी रे जायते । किमिति यः पापोगा' आरम्भाः साबधानुष्टानरूपा 'अन्वशो' विपाककाले दुःखस्पर्शाः" असतोदयमा किनो जायन्ते इति गाथाऽर्थः ॥ ७ ॥ किश्श –
संपराइयं नियच्छंति, अत्तदुक्रडकारिणो । रागद्दोसस्तिया वाला, पार्श्व कुबंति ते बहुं ॥ ८ ॥
व्याख्या---कर्म द्विभेदं साम्परायिकं ईर्यापथिकं च । तत्र साम्परायिकं मारकवायात्मकं जीवोपपई करवेन चैरानुषङ्गितथा जारमधुष्कृतकारिण।' स्वपापविधायिनः सन्चो 'नियच्छति' नध्नन्ति के बध्नन्ति १ रागद्वेषाथिया: 'बालाः