________________
VI अज्ञानिनः । ते चैयम्भूना अमद्वेय पाएं 'बहु' अनन्नं कुर्वन्तीति गाथार्थः ॥ ८॥ एवं पालवीर्य प्रदर्य उपसजिही(राह
एयं सकम्मविरियं, चालाणं तु पवेदियं । एतो अकम्मबिरियं, पंडियाणं सुणेह मे ॥ ९ ॥ . व्याख्या--एवं प्राक् प्रदर्शिनं, तथाहि प्राणि रामतिपालार्थ शस्त्र पालं पा फेऽपि शिमन्ते, तपाऽपरे विधामन्नान- 19/ धीयन्ते, तथाऽन्ये भायाचिनो नानाप्रका त्या काग
तिअपने परिणस्तत् कुर्वन्ति येन | वैरैग्नुवघ्यन्तै । परशुरामसुथ्मयोरिव । इत्यादिपार प्रतिपादित म पालवीय, एसत्मकर्मणां बालानां वीर्य, च शम्दाप्रमा | दक्षता प्रचैदित' प्रतिपादितम् । अत ऊच्चे ' अफर्मणा' पण्डितानां पदीय, तन्मे कथयतः ऋषन यूपमिति गाचाऽर्थः ।।९।।
तदेवाइदबिए बंधणुम्मुक्के, सबओ लिम्नबंधणे । पणोल्छु पावकं कम्म, सई कंतति अंतसो ॥ १० ॥
म्याख्या-'द्रव्यो' भयो मुक्तिगमनयोग्यः, धनोन्मुक्का-बन्धनात्कषायामकानातः 'सर्वतः 'सकारण सूक्ष्मपादररूप छिम-मपनीत बन्धनं कषागास्मक यन सचिननन्धनः, एवंविधः पापकं कर्म 'प्रगोष' निराकृत्य 'अन्त।' | सर्वप्रकारेण शल्यं छिमचि-दूरीकरोतीति गाथाऽर्थः ॥१०॥ यदृपादाय शल्यमपनयति तदर्शयिसुमाह
नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुज्जो दुहावास, अनुहवं तहा तहा ॥ ११ ॥ व्याख्या-नेयायिक मान-दर्शन-वारिबाउस्मक मार्ग मोकं प्रति नेतार तीर्थ करादिमिः स्वारूपातं, तमुपादाय
SH