________________
पमार्य कम्ममासु, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, वालं पंडियमेव वा ॥ ३॥ [N
व्यापा-प्रमादं कर्मवीर्ष, अप्रमाद-मपरं-अकर्मवीर्यमित्यानुस्तीर्थक: 1 तथा या प्रमादी मन पत् कर्म करोति, तत्कर्मवीय पालवीर्यमित्युच्यते । तथाऽप्रमत्तः सन् यत्कर्म करोति, वदकर्मवीय-पण्डितवीर्यमित्यभिधीयते । 'तभावावे. सओघा वि' यदा येन मावेन वीर्य फोरयति तदा संग्राम व्यपदिश्यते प्रमादवीयमप्रमादवीय चेति । तत्रापि प्रमत्तस्प कर्मवीय-पालवीय, अप्रमत्तस्य अवडिवीरन ! समग लपोन भागांकाची मध्यानामनादिसपर्य| असितं षेति, पण्डितबीय तु मादिसपर्यवसितमेव || ३ ॥ नत्र प्रमादोपहतस्प सकर्मणो यहालवीय तदर्शयितुमार| सत्यमेगे उ सिखंती, अतिवायाय पाणिणं । एगे मते अहिज्झति, पाणभूयविहेरिणो॥४॥ ___ व्याख्या-तत्र ['अस्व ङ्गादिप्रहरण] शास्त्र [वा धनुदायुर्वेदादिकं येऽभ्यसन्ति वत्माणिनामन्तिपावाय जायते, प्राणिपाताय स्थान् । तथा मन्त्रान अभिचारकानाधणान् अनमेधपुरुष मेधसर्वमेधयागार्थमधीयते । कथम्भूतान् मन्त्रान् ।। प्राणभूनविद्देटकान् पठन्ति । इत्येतत्सर्व पालवीर्यमिति गाथार्यः ॥ ४ ॥ माइणो कहु मायाओ, कामभोगे समारभे । हंता छेत्ता पगसित्ता, आयसायाणुगामिणो ॥ ५ ॥ ___ व्याख्या-एके मायां कृत्वा-मापिनो भूत्वा कामभोगान् ' समारमन्ते ' सेवन्ते, एवं क्रोधिनी मानिनो लोभिना सन्तः कामभोगान् सेवन्ने, सप्तश्च ते आत्मसुखार्थिनः आत्मसाताऽनुगामिनः स्त्रसुखलिप्सवो दुस्ससिः कसायकलु