SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पमार्य कम्ममासु, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, वालं पंडियमेव वा ॥ ३॥ [N व्यापा-प्रमादं कर्मवीर्ष, अप्रमाद-मपरं-अकर्मवीर्यमित्यानुस्तीर्थक: 1 तथा या प्रमादी मन पत् कर्म करोति, तत्कर्मवीय पालवीर्यमित्युच्यते । तथाऽप्रमत्तः सन् यत्कर्म करोति, वदकर्मवीय-पण्डितवीर्यमित्यभिधीयते । 'तभावावे. सओघा वि' यदा येन मावेन वीर्य फोरयति तदा संग्राम व्यपदिश्यते प्रमादवीयमप्रमादवीय चेति । तत्रापि प्रमत्तस्प कर्मवीय-पालवीय, अप्रमत्तस्य अवडिवीरन ! समग लपोन भागांकाची मध्यानामनादिसपर्य| असितं षेति, पण्डितबीय तु मादिसपर्यवसितमेव || ३ ॥ नत्र प्रमादोपहतस्प सकर्मणो यहालवीय तदर्शयितुमार| सत्यमेगे उ सिखंती, अतिवायाय पाणिणं । एगे मते अहिज्झति, पाणभूयविहेरिणो॥४॥ ___ व्याख्या-तत्र ['अस्व ङ्गादिप्रहरण] शास्त्र [वा धनुदायुर्वेदादिकं येऽभ्यसन्ति वत्माणिनामन्तिपावाय जायते, प्राणिपाताय स्थान् । तथा मन्त्रान अभिचारकानाधणान् अनमेधपुरुष मेधसर्वमेधयागार्थमधीयते । कथम्भूतान् मन्त्रान् ।। प्राणभूनविद्देटकान् पठन्ति । इत्येतत्सर्व पालवीर्यमिति गाथार्यः ॥ ४ ॥ माइणो कहु मायाओ, कामभोगे समारभे । हंता छेत्ता पगसित्ता, आयसायाणुगामिणो ॥ ५ ॥ ___ व्याख्या-एके मायां कृत्वा-मापिनो भूत्वा कामभोगान् ' समारमन्ते ' सेवन्ते, एवं क्रोधिनी मानिनो लोभिना सन्तः कामभोगान् सेवन्ने, सप्तश्च ते आत्मसुखार्थिनः आत्मसाताऽनुगामिनः स्त्रसुखलिप्सवो दुस्ससिः कसायकलु
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy