________________
अथाष्टमं वीर्याध्ययनम् ।
-
उक्त सममध्ययनं साम्प्रतमममाम्पते ।
दुद्दा वेयं सुअक्खायं, वीरिति पञ्चती । किं नु वीरस्त वीरतं ?, कई चेयं पञ्चती ? ॥ १ ॥ व्याख्या—' द्विधा' द्विप्रकारं चेदं प्रोच्यते श्री सुष्ठु आख्यातं तीर्थकरैः वीर्य जीवस्य शक्तिविशेष इत्यर्थः । तत्र किं वीरस्य सुमटम्य वीरत्वं केन वा कारणेनासौ वीर इति कथ्यते ? इति गाथाः ॥ १ ॥
4
अथ भेदद्वारेण वीर्यस्वरूपमा चिरूपासुराह
कम्मगे पवेदिति, अम्मं वा वि सुबया ! । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मधिया ॥ २ ॥
उग्राख्या तंत्र एके 'कर्म' क्रियाऽनुष्ठानं तदेष वीर्ये प्रवेदयन्ति द्वितीयं स्वकर्मवीयं वीर्यान्तरापचयजनितं जीवस्य सहजं वीर्यमित्यर्थः । म सुता । एवम्भूतं पठितवी जानीत सूर्य, आभ्यामेव द्वाभ्यां कर्मवीर्ये कर्मवीय इति स्थानास्यां व्यवस्थिता मनुष्या हरूयन्ते तथाहि - नाना विधासु क्रियासु प्रवर्धमानमुत्साइबलसम्म मनुष्यं दृष्ट्रा वीर्यमानयं मनुष्यः इत्येको मेदस्तथा तदावारककर्मणः स्यादनन्तबलयुक्तोऽयं मनुष्य इति द्वितीय भेदः । एतावता एकं सकर्मवीर्यमपरमकर्मयी य-जीव सह वीर्यमिति गाथा ॥ २ ॥