SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कर्म वमयेदिति गाथाऽर्थः ॥ २९ ॥ अपि च- अहिम्नमाणो फलगातट्ठा, समागमं कंखति अंतगस्स । age का लाई तिमि ॥ ३० ॥ " व्याख्या - साधुः परीषहोस गईन्यमानोऽपि पीयमानोऽपि सम्यक् सहते । किमित्र ? 'फलकमिय' फलक पकष्ट, फलकाम्यां पार्श्वाभ्यां 'तष्टं' घटितं सचनु भववि, उभयपार्श्वे तक्षमाणोऽपि न रामद्वेषवान् भवति एवं साधुरप्यु ater feast दुर्बलगे भरति रागद्वेषरहितम् स्यात् । एवं ' अन्तकस्य भृत्योः समागमं प्राप्तिमाकाङ्क्षति - अमिलपति । तथाऽष्टनकारं कर्म निय' प्रप' संसारं न उपैति यथा अश्वस्य श्वये ' विनाशे मृति शकटं समविषमपपरूपं प्रपकरणाभावामोश्याति एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपचं नोपपातीति गायार्थः ॥ ३० ॥ इदि परिसमाप्त्यर्थे, मीमीति पूर्ववत् । + WREN WR समासं कुशलपरिभाषाख्यं सममध्ययनं ग्रं० ३४४ ॥ Ma
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy