________________
-
riܡܦܦܡܦܡܗ
म्पाख्या-तथा यः साधुरवातपिम्हा-अन्तमासाहारैराजीपति, नाऽपपुस्कटेन लब्धेन मदं परोति, नाप्यन्त. प्रान्तेन लम्धेन पालन्धेन बा दैन्यं भजते, नाऽपि पूजनसत्कारार्य तपः करोति, रसेषुप मूर्ति न हात , तथा शब्देव | रूपेषु कामेषु वा गार्थ नानपति, रागढेपो स्यजति । एवंविधगुणोपशोमितः साधु रति, नाऽपर इति गाथार्थः ।। २७ ॥
सबाई संगाई अइश्च धीरे, सबाइं दुषलाई तितिक्खमाणे।
अखिले अगिने अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ।। २८ ॥ व्याख्या-तथा यः सर्वसङ्गं पायान्तररूपं 'अतीत्य' त्यच्या धीरो' विवेकी सर्वाप्यपि दुःखानि शरीर-मानसानि त्यतया, परीषदोपसम्बनितानि 'तितिक्षमाणोऽधिसइन् 'अखिलो शान-दन-पारिः पूर्णः, कामेश्वगृद्धा-तया अनियवचारी, जीवानामभयङ्करः, विषयकायैरनाविलोऽनाकुलाऽऽत्मा, संपममनुवर्तते, सा साधुरिति गाथाऽर्थः ॥ २८ ॥ किंव
भारस्स जाता मुणि भुंजएज्जा, कखेज पारस्स विवेग भिक्खू ।
दुक्खेण पुढे धुयमातिपजा, संगामसीसे व परं दमेजा ॥ २९ ॥ व्याख्या-साधुः संयमभारस्य यात्रानि हाय शुद्धाहारग्रहणं करोति, तथा पूर्वाणितस्य पापकर्मणो 'विवेक' प्रषामा विनाशमाकाक्शेनिक्षुः-पाधुःखेन परीपहोपसर्गजनितेन ' स्पृष्टः' म्यासोऽपि 'ध्रुवं 'संयमं मोक्षं पा जादत्ते । यथा कषित समरः [सामशिरसि ] शमिरभिडतोऽपि 'पर' दमयति, परं परीपहोपसम्माभिवतोऽपि ।