SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ व्याख्या-या स्वकीपं धनपान्यादि परिस्यन्य अवारणमादिव गृह देन्यमुपगतः सन् दयाभनको भूषा, बद्रिमुखमालिको मथति, खेन मालानि-प्रश्नंगवाक्यानि स्वास्वमिरये दावारे प्रशंसति । "सो एसो जस्स गुणा,पियरंतिऽणिषारिघा वसविसासु ।जरा कहासु सुधसि, पचवावं अपिहोसि ॥१॥ इत्येषादरार्थी पथा नीपारगृद्धो महानराहः असिसाहटे प्रविष्टा सन् ' अदर एव' शीघ्रमेव 'पा' विनाशमेति, तथाIN | सावपि कशील आहारमात्रगृहा संसारोदरे पौना पुन्पेन विनासमेव प्राप्नोति, अनन्तानि मरणानि लभते इति गावाऽर्थः ॥२५॥ अन्नरस पाणस्सिाहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासस्थयं चेव कुसीलयं च, निस्तारण होइ जहा पुलाए ॥ २६ ॥ व्याख्या–स नीलः पार्थस्यो वा योऽमपानकसे पलादिकवे वा यस्य यस्त्रियं तदेष भाषते, सेवको यथा राजा| नमनुमापने-राझो यप्रियं तदेव पक्ति, एवं साधुरपि भोज्यपानवशादिनिमित्तं प्रियं भावते, सः पार्थस्यमा शीलमा |प लमते । तयास 'पुलाकः' चारित्राऽपेक्षया निस्सारस्वषप्रायो भरतीनि गाथाऽर्थः ॥ २६ ॥ अनायपिंडेणऽहियासपज्जा, नो प्रयणं शवसा आवहेज्जा । सद्देहि सोहि असामाणे, सोहि कामोद्द विणीयगेहिं ॥ २७ ॥ १मस यस्य गुणा विचरम्यमिवारिता वसविनासु । दसरथा कबासु अगसे प्रत्यक्षमा स्टोऽसि ॥ १ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy