SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ महावतभारस्य स्कन्धं दखा पुननिस्सन्यतया रसगारषगृहः सुस्वधीसः 'स्वाहानि ' स्वादुमोजनबन्ति छलानि धावति' गच्छति, स साधुः 'भामण्यस्प' श्रमणमात्रस्प दुरे वर्गते । एवमाहुस्तीर्थकरा इति गाथार्थः ॥ २३ ॥ एतदेव विशेषेण दर्शयितमाङ्ग कुलाई जे धावइ साउगाई, आघाति धम्मं उदराणुगिद्धे । अहा हु से आयरियाण सयंसे, जे लावपजा असणस्स हेउं ॥ २४ ॥ पाख्या-यो रसलम्पटः सन् घाभोवनवस्सु फुलेषु पानि-धावति रसनेन्द्रियबाधितः, गत्वा च धर्ममाख्याति, मिक्षार्थ गतः सन् यबस्मै कपासम्बन्ध रोषते ततस्याऽऽरूपाति । उदराऽनुगृवः' उदरभरणष्यमा, को भाषः। यो मदरगृहः आगरादिनिमि दानवकारूपानि कुलानि गत्वा धर्ममाख्याति सकुशील इति । अथासौ आचार्यगुणानां अताशेऽपि न पर्वते, सहस्रांशेऽपि, लक्षकोटिउमेऽपि मागे न वर्तते । तथा यो अबस्य निमिचं वनादिनिमितं वा | धारमगुणान् परेण ' बालापयेत्' माणये, असावप्पाचागुणानां सहस्रांशेन वचेते, यस्तु स्वयमेवारमगुणान् कथयति भास्मप्रशंसा विदधाति तस्प किसण्यते । सोऽपि कशील इति गाथाऽर्थः ॥ २४ ॥ निखम्म दीणे परभोयणमि, मुहमंगीलए उदराणुगिद्धे । नीवारगिव महावराहे, अदूरए पदिति घातमेव ॥ २५ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy