________________
'शवति ' प्रधालयति, तथा सम्पति-भोमादी पाया इस फी व वा सन्धाय दीर्ष करोति । अथासौ 'णागणियस्स 'ति निन्धमावस्य संपमाऽनुष्ठानस्य रे पते, न सस्य संयम प्राइस्तीर्थकरगणघसदमा , न तस्य संयमो मषतीति गापाऽर्थः ।। २१ ॥ उत्ताः कुक्षीलास्तत्प्रतिपचभूताः शीलवन्तः प्रतिपाद्यन्ते इत्येतदार
कम्मं परिमाय दगंसि धीरे, वियडेण जीविज य आदिभोक्खं ।
से पीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इस्थियास्तु ॥ २२ ॥ न्याख्या-उदकसमारम्मे सति कर्मपन्वो जायते, इत्येवं परिक्षाय विक्टेन' प्रासफोदकेन 'जीन्या ' प्राणी | सन्धारकर्यात् । अन्येनाऽपि प्रासुकेनवारण प्राणचि कुर्यात् । 'आदि।' संसारस्वमान्मोषः आदिमोक्षस्त, संसार-IN
वाति पापम् । अथषा आदिमोक्ष-पायजीवमित्यर्थः। तथा स साघुपीजकन्दादि परिहरन् स्नानाविभ्यस्तया श्रीभ्य विरता सन् शसीलदोन लिप्यत इति गाथार्थः ।। १३ ॥
जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च।
कुलाई जे धावइ साउगाई, अहा हु से सामणिपस्स दूरे ॥ २३ ॥ व्याख्या-ये केचन मातरं पितरं स्यपस्या, तथा अंगारं पुत्रं पशुं धनं च त्यक्त्या, सम्पक प्रबन्यायासत्याप, पंच