________________
संस्थावरधाते कथं सुखमवाप्यते + इत्येतत्प्रत्युपेक्ष्य 'जानीहि ' अवयुध्यस्व तं पत्सर्वेऽपि जन्तवः सुखैषिणो दुःखद्विषः, न च तेषां सुखेपि दुःखोत्पादकत्वेन सुखायाद्विरिति गाथाऽर्थः ॥ १९ ॥
थति लुम्पति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
तम्हा विऊ विरतो आयमुत्ते, दहुं तसे या पडिसंहरेला ॥ २० ॥
व्याख्याते पकायारम्भिणो सुखाभिलाषिणो नरकादिगतिं गतास्तीव दुःखैः पीड्यमानाः असक्षवेदनोपगताः अशरणाः स्वनन्ति लुप्यन्ति ' छियन्ते खन्नादिभिः । एवं कदर्थ्यमानाखसन्ति कर्मिणः- सपापा इत्यर्थः । पृथक * जगा' इति जन्तवः इत्येवं परिसंख्याय ' ज्ञात्वा मिक्षुः- विज्ञान, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते, तस्मात् पण्डित विद्वान् 'विश्व' आस्मगुप्तः दृष्ट्वा त्रसान् च शब्दात् स्थावरोध दृष्ट्रा तदुपपातकारिण्याः किपायाः प्रतिसंदरे - मित्रयेत् सस्थावरोपघातकारिणी किव न कुर्यादिति भावः । इति गाथाऽर्थः ॥ २० ॥
+
जे धम्मक्षं विणिहाय भुंजे, त्रियंडेण साइड य जे सिणाइ ।
4
जो भावसी लूसयती व वस्थं, अहा हु से णागणियस्स दूरे ॥ २१ ॥
surरूमा - ये केचन शीतलविहारिणो 'धर्मेण शुक्रिया लम् निर्दोषमपि आहारजातं ' विनिधाय ' संनिधि करना शुञ्जन्ते तथा मे विकटेन प्राकोदकेनाऽपि संकोच्याङ्गोपाङ्गानि प्राक्रप्रदेशे सर्वस्नानं कुर्वन्ति, तथा यो ब