SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ , एवं सिया सिद्धि इवेज तम्हा, अगणि फुसंताण कुकमिणं पि ॥ १८ ॥ व्याख्या- ये दर्शनो मुदा हुनेनाऽग्नौ घृतादिप्रक्षेपेण सिद्धिदाहरन्ति कथं १' सायं सन्ध्यायां प्रातःकाले स्पृशन्तः यथेष्टतादिद्रयैरनि तर्पयन्त सिद्विगतिमभिलषन्ति, अग्निस्पर्शेण सिद्धिः एवं वे उदाहरन्ति तेषामुरूयते यद्यग्निस्पर्शनतः सिद्धिस्तर्हि झुकमिणा मारदाह करुकुमका यस्कारादीनां सिद्धिः स्यात् यदपि मन्त्रपूतादि भिरुदाष्ट्रिय रादपि निरन्तराः सुहृदः प्रत्येष्यन्ति न पुनरस्मादृशः, ककर्मिणामध्यग्निकार्ये मरुमापादनम् एवमग्निकानामपि भस्मसात्करणं, की विशेष अपितु मन्त्रण भस्मवादनाभाऽन्यत् फलामेति गाथाऽर्थः ॥ १८ ॥ अपरिवख दिवं ण हु पत्र सिद्धी, एर्हिति ते घायमनुज्झमाणा । भूपहिं जाणं पडिलेड सायं, विजं गहाय तस्थावरेहिं ॥ १९ ॥ व्याख्या — यैरुदकस्पर्शेणाऽग्निहोत्रेण वा सिद्धिरभिद्दितास्तैर 'परीक्ष्य दृष्टं युक्ति विकलमभिहितं- अविचार्य प्रति पादितं यतो न हुनैष जलाऽवगाहनेनाऽग्निहोत्रेण वा सिद्धिः प्राणिघातसम्भवात् प्राणिपाते इस मोशायामः ? ते वाऽवानिनः प्राप्युपपासेन धर्मवृद्ध्या पापमेव कुर्वन्तः, स ( १ से) ' बातं ' संसारमेष्यन्ति, अनुध्यमानाः परमार्थमिति अपकाय ते जस्का यसमारम्भेण चावश्यं श्रमस्थावरजीवघात, पाच संसार एव न सिद्धिरिति । + पक्ष एवं ततो विद्वान + + पाठस्थाने " विकान्सदसद्विवेकी यथास्थितत्रं गृहीत्वा प्रश्मावरेभूतैः- जन्तुभिः कयं सामाध्यते ?" इत्येवमस्ति वृहद्वच । 1
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy