________________
उदगं जन कम्ममलं हरिना, एवं सुई इच्छामित्तमेव ।
अंध व णेयारमणुसरित्ता, पाणाणि पेवं विणिइति मंदा ॥ १६ ॥ व्याख्या-याद कर्ममलमपहरेत् एवं शुभ पुण्यमप्यपहरेत् । यदि पुण्यं नाऽपहरेत्तदा कर्ममलमपि नाऽपहरेत् । इच्छामात्रमेयेतयखलाफर्ममलमपशाति, एतदक्तिव । एवं ये पुण्याय जलस्नानमाचरन्ति ते जात्यन्धा अपरजायन्यमेव 'नेतारं ' मार्गदेशकमनुसृत्य उन्मार्गगामिनो भवन्ति, नाऽभिप्रेतं स्थानमवाप्नुवन्ति । एवं जलशौचवादिनो मन्दा' अक्षा अलाऽऽधितान पतरकादीन प्राणिनो विनिम्नन्ति । अयं जलस्नाने प्राणिज्यपरोपणस्य सम्भवाविति गापाऽर्थः ।।१।। अपि प
पावाइ कम्माई पकवतो हि, सिओदगं तु जति तं हरिजा।
सिझिसु एगे दगसत्तघाती, मुसं वदंते जलसिद्धिमाहु ॥ १७ ॥ व्याख्या-'पापानि ' पापहेतूनि कर्माणि कुर्वतः प्राणिनो या कर्मपन्ध: स्यात् तत्कर्म बादामपहरेचहि उदकसरणपातिना-पापीयाँसोऽपि सिखोयन तामिष्टं चा, सरमाये अलाऽवगाइनासिदिमाहुस्ते मषा पदन्तीति गापाऽर्थः ॥१७॥ शिखान्य
हुएण जे सिद्धिमुदाहरति, सायं च पायं अगणिं फूसंता ।