________________
व्याख्या-ये फेरन अमानिना 'उदकन' जलाभिषेकेण प्रतिपदाहरन्ति, सध्यायो प्रभाते मन्या च उदफस्पोनात् प्राणिना त्यषाति', इस्येवं ये उदाहरन्ति, तन्मिध्या । यदि बलस्पर्शदेव मुक्तिदाप्रियते तदा जलजन्तूनां प्रसस्थानरागां सर्वदेवाम्भोऽवगाहिनां मुक्तिरेख, न संशयः, मत्स्यऽयनिधनामपि मुक्तिरेव मरिष्यति, न चेतत् सङ्गतं, तस्मा| न्यूषा मनदुक्तिः । यदपि भवद्भिरुच्यते-बाबमलापनयनसामर्थ्य उदफस्य इष्ट, तरपि विचार्यमाणं न घटते, यतो यथोषक: | मनिष्टं मलमपनपति, एवममिमतमप्यारागं मादिकमपनयति, तथा चोदकाऽमिषेकेग यया पातकमपयाति तथा पुण्यमपि प्रयाति, बालमषिलेपनादिवत् एवं तूदकस्नानमिष्टविघातकच , ततो न किनिदिति । अतः पुण्यविधातकारिवाजलाऽभिषेकेण नमुक्तिरिति माना
मच्छा य कुम्मा य सिरीसिवा य, मम्गू य उहा दगरक्खसा य ।
अट्ठाणमेयं कुसला पयंति, उदगेण जे सिद्धिमुदाइरंति ॥ १५ ॥ व्याख्या-पद्यम्भसंसर्गेण मुक्तिस्तदा मत्स्याः कूर्माः सरीसृपाः मो-जलवायसा उष्ट्रा: जलचर विशेषाः 'वगर वस्त्रसा' बलमानुपाः, एते सर्वेऽपि जलचरजीराः मुक्तिगामिन एष, न चैतष्टमिटं वा, वतश्च में उदफेन सिद्विवदाहरन्तिM सदस्थान-मप्रमाणमयुक्तमित्यर्थः । [साम्पस (1) कुशलाः निपुणाः मोक्षमार्गाऽभिक्षाः एवं बदन्तीति गाथाऽर्थः ॥ १५ ॥
किमान्यत