________________
=
म अतिपापयाति एवमात्मनोऽध्यान्तरं पापं अग्नितर्पणात्यासि ॥ १२ ॥ अथैतेषां प्रवादिनामसम्बद्धप्रलापिनारदाना पाउड
पाओ सिणाणादिसु णत्थि मोक्खो, खारस्त लोणस्स अणासपणं । ते मज्जमंसं लसणं च भोचा, अम्नत्थ वासं परिकप्पयंति ॥ १३ ॥ व्याख्या - प्रातः स्नानादिषु नास्ति मोक्षः यतो निःशलानामनाचाश्चारिणां प्रावर्जलावगाद्दनेन तो मोषाश्वासि ? | आदिशब्दाद्वस्तपादालनेऽपि न मोक्षः, यत उदकपरिभोगे तदाश्रितानां चराचराणां जीवानां घातः स्यात् तद्वाताच कु मोक्षावाप्तिरिति १ अथ यथा नास्पात्
naga fearsपि चेदन्तरशुद्धिः प्रतिपाद्यते तदा मत्स्यन्वादीनामपि जलाभिषेकेण मुक्त्यवाप्तिर्भविष्यति न च इष्टा तथा लवणवर्जनेन चेन्मोक्षस्तदा लगणवर्जिते देशे लोकानां न मोबादल्या गतिः १ परमसम्बद्धभाषिणो यूषमिति । पुनस्ते कृतीर्थिका ममसलनादिकं वा मोछादन्यत्र वासं परिकल्पयन्ति को ? मद्यमांसलघुनादिभोजिनां हि संसार एवं वासः, न मोक्षावाप्तिरिति गाथार्थः ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्षुराह
उदयण जे सिद्धिमुदाहरति, सायं च पायं उद्गं फुर्सता ।
उद्गस्स फासेण सिया य सिद्धी, सिझिसु पाणे बहते दसि ॥ १४ ॥