SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मोक्षार्थी संसार पर्यटतीति गावाऽर्थः ॥ ११ ॥ ___ उक्कं कृशीलषिपाकोऽधुना तानान्यभिधीयते-- इछेगमूढा पवयंति मोक्वं, आहारसंपजणवजणेणं । एगे य सीओदगसेवणेणं, हुएण एगे पषयंति मोक्ख ॥ १२ ॥ व्यारूपा-ह मोक्षगमनाऽधिकारे, एके 'मूहा' जमानिन एवं प्रपदन्ति-आहार'सम्पजनकं' उनणं, वर्ननेन । मोधापाति:+येन सर्वरससारस लवणं "लवेण पिष्हणा रसबहाव" इति वचनात् । पाठान्तरेग-बाहारओ पंचक-| वनणेण" आहारमाभिस्य पश्चकं वर्जपन्ति । तथाहि-लघुनं १ पलाएन २ करमीक्षीरं ३ गोमांसं ४ मय ५ वेत्येतत्पश्चाकवर्जनेन मोशे प्रबदनस्येके । तथा एफे-धीतोदकपरिमोगेन मोक्ष प्रवदन्ति, तथा पततिा -यथा प शीतोव केन बापमलमपयाति बतादेव यथोदकात् शुद्धि-शरीरशुद्धिः। एवं वाद्विर्ययोदकादुपजायते तपान्तरशुशिरषदकाजायते, एके एवं मन्यन्ते । तथाऽपरे तापसनाक्षणादयो हुतेन मोक्षं पदन्ति । ये वर्गादिफलमनास्य घुताविमिरमिं तर्पयन्ति तदा मोक्षापाप्तिः । अन्ये त्वम्युदयनिमित्तमग्नि तर्पयन्ति तेषामहिकं फलं । तथा व ते पुक्तिपदीरयन्ति, या सुवर्षादीनां ___ + अथा सर्वरसानां सारभून लवणं, लवणपरित्यागे सरसपरित्यागः, सर्वरसपरित्यागे मोक्षा, एवमेके पम्वि महानिनः इति विपनं हाकालीपप्रती। बिहीना रसवती इव ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy