SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ गम्भाइ मिति बुयाऽबुवाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिमयेरगा य, चयति ते आउखए पलीणा ॥ १० ॥ म्याख्या- पनस्पतिकायोपमईकाः यहा जन्म गर्भादिकास्वपस्थासु फलला मांसपेशीरूपासु नियन्ते । मुवन्तोऽझुवन्तो-पतषाचोऽव्यक्तवासस्तथा पशिखा। कुमारा मानो मध्यमवयसः ' स्थविराब' अत्यान्तावा सन्तः सर्षास्वप्यवस्थासु बीजादीनां सकार स्वायुषः क्षये देह स्यजन्ति प्रलीनाः सन्तः एवं न केवलं वनस्पतिकायोपमईका सर्वस्थावरजामोपमईकारिणोऽप्यनियतायुप एत्र, पावरकार्यचिन्तामारोशानक्षमा जातास्तानसा अपूर्णमनोरथा एवं स्वपरिवारस्य दुःखं दवा उत्थाय परलोकं प्रयान्तीति गाथाय ।। ६. किश्न-- सबुझह जंतवो ! माणुसतं, दटुं भयं बालिसेणं अलंभो। पगंतदुक्खे जरिए व लोए, सकम्मुणा विपरियासुवेति ॥ ११ ॥ __ म्याल्पा-ई अन्त ! सम्बध्यमं, नहि कुशीललो कखाणाय भवति, धर्म च सुदुर्लभं जानन्तु । अतधर्माणां च मानपश्वमतिदल मी तथा सत्रेगरिष दाखरूपास भयं जन्मजरामरणरोगशोकादिम दृष्टा 'लिगेन' निर्विवेके प्राप्ति र्लमा इस्पेतदपि बुध्यध्वम् । एकान्तदुखोऽयं ज्वस्ति च लोका। स्त्रिरूपे लोफे जनार्यफर्मकारी कर्मणा विपर्यासमुपैति । आत्मसुखार्थी जीपानादि कहने, सविपर्याप्त मुखार्थी दुःखमेव समते । प्राणिनां दुम्स्योत्पादनेन दुःख प्रामोति । ܟܦܦܡܦܗܦܗܬܗ
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy