________________
ܦܦ
__ व्याख्या-'हरितानि' किरादीनि, तान्यपि ' भूतानि 'जीरा, कथं ? आहारादेव पूद्धिदर्शनात् । तदिना ,
लायन्ति, अत एष जीवाकार विलम्पयन्ति ' पारयन्ति | यथा मनुष्या कललावासपेशीगर्मप्रसनवालमारतरुण | स्थपिरायवस्था धारयति, मघा बनस्पतिरपि अहर-मूल-कन्ध-पत्र-शालादिविशेषैः परिबर्द्धमानाः युवानः पोता इत्युप-M |दिश्यते न साश्यातीगि पनि ति, साससाभि शौजवन्ति, परिपक्कानि जीगानि, परिशुभकानि मृतानि । | एवं हरितादीन्यपि जीवाकारं धारयन्ति । तप्त एतानि सुल-कन्ध-शाखा--पत्र-पुष्पादिपु पृषक प्रत्येकजीवानि, RIN
तु मूलादिषु सप्वप्येक एव जी । एतानि च भूतानि आत्मसुखार्थी यो हिनस्ति स प्रामाभ्याव-पाटपविष्टम्माद । | बहूना प्राणिनामतिपाती, तदतियाताय निरनुकोशतपा न धर्मो नाऽप्यात्मिसुखमिति गाथाऽर्थः ॥ ८ ॥ किच
जासिं च चुति च विणासयंते, बीयाइ अस्संजय आयदंडे ।
अहा हु से लोएँ अणजधम्मे, बीयाई जे हिंसति आतसाते ॥ ९ ॥ व्याख्या-हरितकायानां जातिगत्पति पाई घ विनाशयन् ' असंयतो' गृहस्थः प्रमजितो वा आत्मदण्डको झेयः। स हि जीवोपघातात्परमार्थतः आत्मानमेपोपहन्ति, एत्रमाहु-रक्तचन्तस्तीर्थकराः, यो हरितादिदकः सोऽस्मिल्लोके अनार्यधर्मा-फरकर्मकारी यः, धर्मोपदेशेन आत्मसुखार्थ वा वनस्पतिकार्य करणकारणाऽनुमति मेदन समारम्भते, स पाणमिकलोकोऽन्यो वा अनार्यधर्मा भवतीति माधाऽर्थः ॥ ९॥