________________
-
.....
....
-
-
“जलधननिस्सिया जीवा, पुनधीकट्टनिस्सिया । हम्मति भत्तपाणेसु, सम्हा मिश्बू न पयावए ॥२॥" "विसप्पे सव्यओ धारे, पपाणयिणामणे । नस्थि जोइसमे सत्ये, तम्हा मोईन वीवए । " तथा दशकालिकेऽपिजोपतेयं न इसलि, पावगं जलइत्तप । तिमन्नयर सरध, सम्पओ घि दुरासयं ॥ १ ॥ पाईणं पक्षिणं वा वि, उई अणुविसामयि | श्री वाहिणओ वा वि, दहे उसरओ विय ॥२॥ भूयाणं एसमाघाओ, स्वधाहो न संसओ। तं पईवपयाबहा, संशया किंचि नारमे ॥ ६ ॥ सम्हा एवं वियाणित्ता,दोसंरगाषणं । अगणिकापसमारंभ, आषजीयार बनाए ॥४॥ इत्यादि मत्वा नारिनकायसमारम्भ कर्यादिति गाथार्थः ॥ ७ ॥
हरियाणि भूताणि विलंबगाणि, आहारदेहा य पुढो सियाई ।
जे छिंदती आयसुहं पडश्च, पागम्भि पाणे बरणंऽतिपाती ।। ८॥ १-जातसेअसं नमन्ति पापकं ज्यलयितुम् । तीक्ष्णमन्यतरणको सवतोऽपि दुराश्रयम् ॥ ३ ॥ प्राच्या प्रतीच्या वाऽपि || मनुविनमपि । अश्वोदक्षिणतत्रापि यहेतुत्तरसोऽपि च ॥२॥ भूतानामेष आभासो ।
अधावक्षिणतयापि वहेदुत्तरोऽपि ॥२॥ भूमानामेष आभासो हावाहो न संशयः । तं (हव्यमा) प्रदीपार्थ :. प्रतापाई या संयतः किनिमारभन् ॥ तस्मादेवं विधायदोषं वर्गतिपर्धनम् । अग्निकापसमारम्भ, बावली पर्जयेत् ॥४॥