________________
___ पारूपा-योऽग्निकार्य समारमते, सोऽग्निकायमन्याँच प्रसस्थासन प्रधिव्यापाश्रितान् अतिपातयेत् । तथाग्निकायदादिना निर्धापयन' विभ्याएयेस्तदाश्रितानन्याश्च प्राणिनोऽतिपातयेत् । एपसमयथाऽपि प्राणाऽतिपात इति, यस्मादेषं तस्मात् पण्डितो-विवेकी समीक्ष्य' स्वमुख्या पर्शलोन्य नाग्निकार्य समारम्भते । पण्डिनोऽपि स एव, योऽ| निकापं न समारम्भते इति गाथाः ॥ ६ ॥ अग्निसमारम्भे कपमपरप्राणिवध: स्यात् , त्याप्रयाह
पुढवी वि जीवा आऊ वि जीवा, पापणा य संपाइम संपयंति ।
संसेयया कट्ठसमस्सिया य, एते दहे अगणिसमारभंते ।। ७ ॥ व्यासपा-पृथिवी जीया आपोजीवास्तथा सम्पातिमाः सलमादयः [वत्राग्नौ] सम्पतन्ति, तथा संस्थेवजाः करीपादि. विन्धने घुणपिपीलिकाकम्पादयः काष्ठावाप्रिताप ये केवन । 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेन योऽग्निकार्य समारम्भते । अतोऽनिसमारम्भो महादोषाय । यतः श्रीचराश्ययने ३५१ मेऽध्ययने
"वं मसपाणेस, पयणे पपाषणेसु य | पाणभूयवयवाए, तम्हा भिक्खून पर न पयावए ॥१॥" | वत्र मकानेसु पचने पाचनेषु च । पाणिमूलत्यार्थी तस्मारिधुन पधेन पापयेत् ॥ १ ॥ जलधान्यनिभिता जीवाः प्रध्वीकावनिषिताः । हन्यते भकपाने समाविने (पचेम) पापयेत् ।। २॥ विसपासवेतो धार परमाणिविनाशनं । मावि क्योतिस्सम शमं तस्मायोवियं न दीपयेन ॥ ३ ॥