________________
"तिषपरे य पओसे, सयगुणिओ सगसहस्मकोहिगुणो। कोडाकोहिगुणो षा, दुजविषागो पहुसरो पा॥ २ ॥ " यथा कृतं सथैव [ सक्छन् ] अनेकतो या तस्मिन्नेष भषे जन्मान्तरे वा विपाक दशति । एकशोऽनेकशी चा | अस्तपादशिर छेदादिक वा लभन्ते । एवं बहुक्रूरकर्माणः कशीला. अवघटीयन्त्रन्यायेन समारं भ्रमन्तः 'पर' प्रकृष्ट दाखमनुभवन्ति । दुष्टं नीतानि दुर्नीमानि-दुष्कृतानि कर्माणि उदयमायान्त्येवेति गाथाः ॥ ४॥ .
में वायरं वारियां च दिया, हमपावसे साणिसमारभेजा।।
अहा हु से लोए कुसीलधम्मे, भूताई जो हिंसति आयसाते ॥ ५॥ ज्यास्पा-ये केचन धर्माणितया मातरं पितरं पुत्रमार्गस्थ जनादिव 'हित्या' त्यच्या श्रमणबते वयं सपस्थिताःवर्ष भ्रमण। इति मत्वा अग्निकार्य समारमन्ते, पचनपाचनादिप्रकारेण कृत्वकारिताऽनुमत्या आन्यानम्मं ये कुर्वन्ति, वीरगपपरादय एबमा, कृशीलधर्मा सोऽयं पापण्डिकलोको गृहस्थलोको वा, य आरमसुखा भूतानि 'हिनस्ति व्यापादयति सीलवर्मा। तीर्थकरगणधरा एबमाहरुमवन्त इति गाथार्थः ॥ ५॥ अनिकायसमारम्मे पया प्राणाऽसिपातः स्यात्तथा दर्शयति
उज्जालओ पाणतिवासएजा, निवावो अगणिनिवायपजा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥६॥