________________
से जातिजाति बहुकूरकम्मे, जं कुवती मिजति तेण बाले ॥३॥ प्याख्या-' जातिपथः ' पकेन्द्रियादिपवेन्द्रियपर्यन्तः, तस्मिन् परिवर्षमानः-एकेन्द्रियादिषु पर्पटेंबसेषु या स्थावरेषु समुत्पमा मन कायदण्डविपाकजेन कमणा पशो विनितिमेति-विनाशमानोति । म पहुकूरकर्मा जातो जाती । उत्पत्ति लगवा पुनस्तदेव दृष्ट कर्म करोनि येन तेनैप कर्मणा [भौयते-] भियते पूर्यते, पारशं कर्म करोति ताश्चमेव ५ पुर उदयमायाति । यदेवोप्यते तत्र ख्यने, शुमे कर्मणि ने शुभ कर्म उदेति, अशुभे साममिति । तेनैव कर्मणा नियते । बालो निर्षिकहति गाथार्थः ॥ ३ ॥
__ अस्सि च लोए अधुवा परत्था, सयम्गसो वा तह अन्नहा था।
संसारमावन्नपरंपरं ते, बंधति वेदेति य दुनियाणि ॥ ४ ॥ भ्याख्या-यान्याशुकारीणि कर्माणि तान्यस्मिमेव जन्मनि विपाकं ददति परस्मिन् जन्मनि नरकादो था । एकस्मिक्षेत्र जन्मन्येकवार ती विश यति शतशो वा, यमेव प्रकारेण तपोदशामापनि तत्तथैवोदयमायाति । यता-"पंह | पंधणजम्भवाणा-वाणपरषणविलोयणाईणि | सव्वाजहन्नो उदओ, सगुणिओ इसि कयाणं ॥ १॥" १ धन्धनाभ्याश्यानादानपरचनाकोपनादीनि । सर्वजघन्य उदयो बसगुणितं एकशः कतानाम || १ ॥ सीधतरे पोषे, शसगुणित: शतसहस्रकोटिमुर्णितः । कोटाकोटिगुणितो वा मवेदिपाको बहुवरो वा । २ ।।