________________
पीसगाव, -वो सभा सत्पदमा का मस्कुष्णादयः, सजा:-दक्षिसोयीरादिममवार, इत्यादिमेदमित्रं जीवसात प्रदाऽधुना तपघातदोष दश्यतीति गाधाः || १ ॥
पयाई कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं ।
पतण कारण य आयदंडे, एतेसु या विप्परियासुवैति ॥ २॥ व्याख्या-५ने षडपि प्रथिव्यादयः काय भगवद्भिः प्रवेदिताः, एतेषु सात-सुख जानीहि । एते मऽपि जीवा मुखैषिणो दुःख द्विपथ, इनि 'माया' प्रत्युपेक्ष्य स्वशाग्रीयधिया पर्यालोचप, यथा-एतैः पीकामानैरात्मा दाते-निःसारी!| क्रियते, आत्मदण्डो जायते । एतान् कायान यो दीर्घकालं दण्ड यति-पीड पति, ते (स) एतेष्वेव पस्मिमन्तादाशु
श्रीचं उति' याति । य एतान् पीडयिष्यति म एतेच्येव भूयो भूयः समुत्पनम्यते । यदि वा ' विपर्यासो' व्यत्ययः, सासुरवार्षिमिः पीयन्ते पर तुम्नमेव जायते, न सुखं, अपं विपर्यामा, अथवा मोक्षार्थिभिः कापसमारम्मा क्रिपते x पर संसार द्विरेय, न मुक्तिरिति गावार्थः ॥ २॥
जातीपइं अणुपरियडमाणे, तसथावरेहिं विणिग्यायमेति । "ये जरायुजा-जम्बाधिवाः समुत्पथ, तेच मोमहिध्यताऽविकमनुयाइयः " इति बुझ्द्वृत्तौ । x प्राण्युपमाता| दिकं करोति ।