________________
अथ सप्तमं कुशीलपरिभाषाध्यपनम् ।
- -956--- समार्श षष्ठमध्ययनं साम्प्रतं मातम मारम्पते कशीलपरिभाषारूपं । सत्र भगवद्गुष्पोरकीरीनकारिणः सुशीलास्तविपरीता इशीला परतीथिकाः स्वयूथ्या पा, ते कीडशाः? तत्म्वरूपप्ररूपिका पेयं प्रथमगाथा
पुढषी य आऊ अगणी प वाऊ, तणरुखबीया प तसा य पाणा ।
जे अंडया जे प जराउपाणा, संसेयया जे रसयाभिहाणा ॥१॥ व्याख्या-पृथिव्यप्तेजोषायुकायाः सूक्ष्ममादरपर्याप्तापर्याप्तभेदेन द्रष्टव्या: । बनस्पतिकायिकाच तणावपीलादिमेवादद्वादश भवन्ति । "मला गुच्छा गुममा, लगा य वल्ली य पर्ध्वगर घेव | तणवलयहरियओसहि-जलकहणी य बोधव्या ॥१॥ इति वनस्पति मेदाः । तथा प्रयाः वीन्द्रियादयः प्राणास्तेऽपि मेइन दर्शयति + 'मजा' पक्षिणा
+मणमा:-पश्चिधकोकिलादयः १, पोतादिखलायन्ते पोटजा-इस्तिषल्गुली वर्मघटीअलकावय। । तत्र जरायुरहितो गर्भ पोत:' वस०अवरौ २, जरायुवेष्टिता जायन्ते इति जरायुजा-गोमहिप्यनाऽविकमनुच्यावय: ३, सजा-पारमाळधित मनावित कुममा ४, संस्बेवाबासा इति संदेवजा-मस्यू साय: ५, मम्मूजा -शलभपिपीलिकामा ६, द्विाजा:-पतवारीटावया स, परातो देवशयन, वत्र भषा देवनारकाः ८ । टिप्पनकमेववन्यप्रन्यान्तराद्धन केनापि हासचिरकोषीयप्रती।