________________
-
निवारणं कृतवानिति गाथार्थः ।। २८ ॥ साम्प्रतं सुधर्मास्वामी तीर्यकरगुपपानाख्याय शिष्याना
सोचा य धम्म अरिहंतभासिय, समाहितं अट्ठपावसुद्धं ।
तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्तंति ति बेमि ॥ २९ ॥ व्याख्या-अईद्धिर्भाषितं धर्म श्रुत्या, अर्थपदविशुद-मयुक्तिक सहेतुकं, तमेवम्भूनमईदापित धां प्रधानास्तथा मनुतिष्ठन्तो 'अना' लोकाः 'अनायुषः' आयुष्कर्मरहितार मिद्धा मवनित, अथवा इन्द्रादिपद: लमन्त इति गाथार्थः ॥२९॥
इतिः परिसमाप्तौ । अबीमीति पूर्ववत् ।
والعالمبلعالمفدا منهما عدا عالميا حمدالبيت عنيفه لعده میمهلبيهما ليعيا ببعباده بهیابیہ
इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साघुरङ्गगणिवरमन्दृन्धाया श्रीमत्प्रकृताङ्गदीपिकार्या
चीरस्तुत्यारूप षष्ठमध्ययनं समाप्तम् । MIm
m ormromeromervernmmmmmmmm