________________
ध्याया— कोशधावस्वारोऽप्याभ्यात्मदोषाः संमानवः । एवं चत्वारोऽपि परित्यज्य भगवान् भईन् जातः, तथा महर्षिः स्वयं पापं न करोति न कारयत्यन्यैरिति गाथार्थः ॥ २६ ॥
farmati वियणुवायं, आण्णाणियाणं पडियञ्च ठाणं । से सचभावं इती वेग्रइन्ता, उवट्ठिए संजमदीहरायं ॥ २७ ॥
व्याख्या- क्रियावादिनामक्रियावादिनामज्ञानवादिनां वैनायकवादिना च स्थानं दर्शनस्वरूपं दुग्तपातु शास्त्रा अपरानपि सभ्यान् यथाज्जस्थित सम्योपदेशेन वेदयित्वा परिज्ञाप्योपस्थितः - मध्यगुत्थानेन संगमे व्यवस्थितः स भगवान् दीर्घरा ' यावजीवमिति गाथार्थः || २७ ||
+
से बारिया इत्थि सराइभत्तं उवहाणत्रं दुक्खख यटुयाए ।
"
लोगं विदित्ता आरं पारं च सव्वं पभू वारिय सबत्रारं ।। २८ ।।
1
व्याख्या– स भगवान् श्रियं तथा सत्रिभोजनं- उपलक्षणार्थत्वादन्यानयावान् वारभित्वा प्रतिषिध्य ' उप मानवान् विशिष्टतपमा निमोऽजनि को भावः । सर्वावस्थान परित्यागं विधाय वास्तपोभिः स्वदेहशोषमकरोत् । किमर्थं देोषकोऽजनि ? दुःखार्थे किं कृत्वा ? लोकं विदित्वा 'आरं ' इहलोकं 'पारं परलोकं । यदि वा 'आरं ' मनुष्यलोकं 'पारं ' नास्कादिकं स्वरूपतः तत्प्राप्तिकारणं च सम्यग् ज्ञात्वा बहुशो निवारितवान् । सर्वपापस्थानक