________________
निव्वाणसेदा जह सव्वधम्मा, ण णायपत्ता परमथि नाणी ॥ २४ ॥ व्यारूपा-यथा स्थिप्तिमा देवाना मध्य पमप्तमा:-पश्चानुसरविमानवासिनी देवाः पत्कृिष्टस्थितिवर्तिनः । समानां TM मध्ये सुधर्मा पर्वत श्रेष्ठा, यथा सर्वेऽपि धर्मा निर्वाण श्रेष्ठाः-मोक्षप्रधाना भवन्ति । एवं ज्ञातपुत्रा-बमानस्वामिनः सकाशा || IH परं प्रधानमन्यधिशान नास्ति । सर्वथैव हि भगवान अपरझानिभ्योऽधिकशानी भवतीति मायार्थी || २४ ।।
पुढोवमे धुणति विगयगिरी, ण सन्निहिं कुश्चति आसुपन्ने ।
तरिनु समुदं व महाभवोघं, अभयंकरे बीरियअणंतचक्खू ॥ २५ ॥ व्याख्या-पथा पृथ्वी सर्वपदार्थानामाषारभूना, तथा भगवानपि सर्वसमानाममयप्रदानेन धर्मोपदेशदानेन च सन्याचार इति । यदिपा ( यथा ) पृथिवी सर्वसहा तथा भगवानपि " मन्वं सहे धरित्तिव्य" इति वचनाद सर्वसहः । तथा धुनाति कति शेषः । विगतगृद्धिा, गाउप-प्राहासमिलापः, म पम्माद्विगतः, न यमिर्षि करोनि भगवान् । संथा
आशुप्रशा' सर्वत्र पदोपयोगवान् केवली, न छमस्थ इत्यर्थः । संविषो महासमवजापौषं तीर्मा निर्माणमासादितषान् , | अमर्षको बीरस, सर्वपरीपहोपसमाहिष्णुस्थान , अनन्त चक्षुः केवलशानवानिति गाथार्थः ।। २५ ॥
कोहं च माणं च तहेव मार्य, लोभं चउत्धं अउझस्थदोसा। एयाणि धंता अरिहा महेसी, ण कुबई पाव ण कारई ॥ २६ ॥