________________
प्राधान्येन व्यवस्थितः । तथा निर्वाणवादी (नां मध्ये ) भगवान् ज्ञातपुत्रः यथाऽवस्थित निगार्थवादिस्वादिवि गाथार्थः ॥ २१ ॥ जोहेसु णाए जह वीस सेणे, पुप्फेसु वा जह अरविंदमाहु |
खतीण सिंडे जह तके, इसीण सिंदु तह मा ॥ २२ ॥
व्याख्या – यथा ' योधेषु ' सुभटेषु मध्ये 'विश्वसेनः चक्रवर्त्तिः प्रधानभूतः, यथा पुप्पेश्वरविन्दं प्रधानमाहुः | त्रियाणां मध्ये दान्तवाक्य शक्रवर्ती यस्य वचसैव शत्रवो 'दान्ता' उपशान्ता इति भावः । सर्वत्रियेषु चक्रवर्ती, तथा अषीणां मध्ये भीवर्द्धमानस्वामी श्रेष्ठ इति गाथार्थः ॥ २२ ॥
दाणाण से अभय प्रयाणं, सच्चेसु वा अणवज्रं वयंति ।
तवे या उत्तमभचेरं, लोउत्तमे समणे नायपुते ॥ २३ ॥
व्यापा-यथा दानानां पचविधानामपि मध्ये अपयदानं श्रेतुं " दाणाणमभपदाणं ” मिति वचनात् । यतः "वीयते त्रियमाणस्य, कोर्टि जीवितमेव वा । धनकोटिं न गृह्णीयात् सर्षो जीवितुमिच्छति ॥ १ ॥ " art सस्येषु वाक्येषु यद'नवद्यं । अपापं परपीडानुत्पादकं वाक्यं श्रेतुं तपस्सु मध्ये यथोत्तमं मझवर्षे प्रधानं भवति । तथा लोकेषमः श्रमणो ज्ञातपुत्र इति गाथार्थः ॥ २३ ॥
ठितीण सिट्टा लवसत्तमा वा सभा सुहम्मा व सभाण सिद्धा ।