SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ व्याख्यायचा ननितं' मेघगर्जित शब्दानां मधे अनुचर-श्रेष्ठ, चन्द्रो यथा तारकाणां मध्ये 'महानुभावो' मही- IN यान् । 'गन्धेषु' गन्धवत्सु पदार्थंधू या चन्दन गाशीर्षारूपं श्रेष्ठमाहुस्तथा महर्षीणा मध्ये मगवन्त श्रेष्ठमाः । IMI अप्रतिझ' आशंसारहितमिति गाघार्थः ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेतु। खातोदप वा रसवेजयंते, तोवहाणे मुणिवेजयते ॥ २० ॥ म्यारूपा-यथा ममस्तपाद्रायां मध्ये म्बयम्भामगारठ्या समुद्रः श्रेष्ठः, यथा नागदेवनानां मध्ये 'धरणो ' नाग| राजावा, यथा सर्वरसेषु श्चरमः "वैजगन्तः' प्रधानः, (एव) तपउपधानेन-विशिष्ट तपोविशेषण निर्भगवान वैजयन्त:प्रधान इति गाथार्थः ॥ २० ॥ इत्यीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा 1 परवीसु वा गरुले वेणुदेवे, निवाणवादीणिह णायपुते ॥ २१ ॥ पाल्पा-यथा इस्तीषु ऐरावणो महान ज्ञाता [प्राइस्तमाः], यथा समागां मध्ये 'सिंहः ' फेरी मापदजाति-नी मध्ये प्रधाना, सलिलानां यथा 'गंगासलिल' गंगोदके प्रधानभावमनुभवति । पक्षिषु मध्ये पया गहमान बेशुदेवापरनामा x “खुरस इव वएफ सस्प न प्ररमोशका समुत्रे यमा समाभिम " हर्ष।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy