________________
पाल्या-म भगवान् शैलेश्यवस्थायां शुक्भ्यानचतुर्थमेवाऽनन्तरं साद्यपवमानां सिद्धिगति प्राप्तः । कथम्भूतो। मिनियति ? अममध्या, सोमा, अम्मा काग्रव्यास्थिना | गबंविधां 'परमा' प्रधाना, महर्षिरशेष कर्म विशोभ्य-त्रपतीय विशिष्टेन ज्ञानेन दर्शनेन शीलेन च सिद्धिगनि सम्प्राम इति गाथार्थः ॥१७॥ पुनर्भगवतः स्तुनिमाह
रुक्खेसु गाए जह सामली वा, जंसी रति वेययंती सुबन्ना।
वणेसु का गंदणमाहु सेई, नाणेण सीलेण य भूतिपणे ॥ १८ ॥ ध्यारूपा-पृशेषु यथा देवरुव्यवस्पितः शामलीपक्षो ज्ञान:-प्रसिद्धि प्राप्तः । यत्र सुपर्णकुमारा:-भवनातिदेवविशेषाः अन्यतोऽप्यागत्य श्रीहति वेश्यन्ति, क्रीडा कुर्वन्तीत्यर्थः। वन मध्य यथा नन्दन वनं ' श्रेष्ठ' प्रधान, तदपि देषाना क्रीडास्थान । तथा जानन कंवलाऽसयन शीलेन-चारित्रेण यथाख्यातेन 'भेड' प्रधाना, भूतिप्रज्ञा-प्रवृद्धज्ञानो । भगवानपि श्रेष्ठः' प्रधानो महान् वेष इति गाथार्थः ॥१८॥
थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे ।
गंधे वा चंदणमाहु सेटुं, एवं मुगीणं अपडिनमाड ॥ १९ ॥ भ्यानश्वर्धा-पुष्टुत्तवियो पवियारी १, पगसधियाज अधियारी २, मुमकिरियामपहिवाई ३, समुछिकिरिय || अनियट्टी ५, तृवीयमेवे केरखानोत्पत्तिः, अप्रतिपतनम्बमानत्वात् ।